SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ லலலலலலலலலலலலலலலலலலலலலலலலலலலல सुगमम् । नवरमेतेनैतद् ज्ञायते यदुत शास्त्रेषु उत्सर्गप्ररुपकाणि प्रभूतानि वाक्यानि सन्ति, न च तानि एकान्ततो ग्राह्याणि, उत्सर्गमात्रस्यापवादसंवलितत्वात्, न वापवादसेविनां निम्नत्वं विभावनीयम्, उत्सर्गसेविवत् अपवादसेविनामपि मोक्षमार्गानुसरणशीलत्वात्, प्रत्युतापवादो चिते ऽपि स्थाने आत्मगुणहानिकरमुत्सर्ग जडतया बिभ्राणस्यैवापवादसेविसकाशान्निम्नत्वादिति । ജിപ്പിച്ചിട്ടുള്ളതിർമിച്ചിട്ടുള്ള നിയമിച്ചു. (६९) तस्यैकाकिनः सुप्तस्य उपधिरुपहन्यते, स ह्येकाकी स्वपन् प्रमादवान् भवति, स्त्र्याधभियोगसम्भवात् । ततश्च निद्रावशं प्राप्तस्योपधिरुपहन्यते, अतोऽकल्पनीयो भवति, परिष्ठापनीयश्चासौ । गच्छे तु स्वपतोऽपि नोपहन्यते, किं कारणं ? यतस्तत्र केचित्सूत्रपौरुषीं कुर्वन्ति, अन्ये द्वितीयप्रहरेऽर्थानुचिन्तनं कुर्वन्ति, तृतीये तु प्रहरे आचार्य उत्तिष्ठति ध्यानाद्यर्थ, चतुर्थे तु प्रहरे सर्व एव भिक्षव उत्तिष्ठन्ति, ततश्च रात्रौ नैकोऽपि प्रहरः शून्यः अतो नोपहन्यते उपधिः, एकाकिनस्तु जागरणं नास्त्यत उपघातः । (ओ.नि. १७७) தமும் மேல் திரும்பமும் பாலிதிடும் மேல் இருக்றும் ரேவிதம் தரம் மேம்மேலி திருப்பமும் மேல்றேன் மேம் ரேவிக்கும் பாத்திரம் चन्द्र. साधुना एकाकिना न भवितव्यम्, यतः एकाकित्वे सति स्वापदशायामुपधिरक्षकाभावादुपधि: उपहन्यते, स च परिष्ठापनार्हो भवतीति प्रतिपादनपरोऽयं ग्रन्थः सर्वः सुगमः । ननु किमिदमुपधिहननं नाम ? किं स तस्यापहरणमेवोपहननम्, किं वा वह्यादिभिः तस्य दहनादिकमुपहननं ? एवं सति हि उपहतोपधिपरिष्ठापनकथनं निरर्थकमेव, यतो हि यदि स उपधिरुपहतः, तहि स अपहृतो दग्धो वेत्येवार्थः, ततश्चापहृतस्य दग्धस्य वोपधेरेवाभावात्तत्परिष्ठापनं असम्भवि । ततश्च किमिदमुपध्युपहननमिति चेत् । अत्र ब्रूमः । सकलोऽप्युपधिर्महता यत्नेन रक्षणीयः, उपध्यरक्षणे महापायसम्भवात् । லலலலலலலலலலலலலலலலலலலலலலலலலலலல सिद्धान्त रहस्य बिन्दुः १००
SR No.023163
Book TitleSiddhant Rahasya Bindu
Original Sutra AuthorN/A
AuthorChandrashekharvijay
PublisherKamal Prakashan Trust
Publication Year2014
Total Pages206
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy