________________
अपुव्वनाणग्गहणे णिच्चन्भासेण केवलुप्पत्ती । भणिआ मुअंमि तम्हा एवं चिय एयमवसेया" ॥८॥
ननूपदेशादुक्तव्यापाराभावेऽपि निवृत्तिसंभवादेव न निष्फलत्वं भविष्यतीत्याशङ्क्याहगुणठाणावावारे एत्तो विरओ अविरओ णियमा। जह दहणो अदहंतो सत्तीए दाहगो चेव ॥८॥
गुणस्थानाव्यापारे सम्यग्दर्शनादिगुणस्थानाप्रवृत्ती, इत उपदेशात् , यथाकथञ्चिद्विरतोऽपि प्राणातिपातादिभ्यो निवृत्तोऽपि, नियमादेकान्ततोऽनिवृत्त एव, हेतुतः स्वरूपतः फलतश्च हिंसादिस्वरूपज्ञानं तभिवृत्तिरुचिरूपं दर्शनं च विना कुतोऽपि कारणाहोषनिवृत्तावपि तच्छक्त्यनिवृत्त्या तत्त्वतस्तदनिवृत्तेः । अत्र दृष्टान्तमाह-यथा दहनोऽमिर्दाहकशक्तिव्याघाताभावे कुतोऽपि वैगुण्याददहमपि शक्त्या दाहक एव, तदिदमाह- .
जाणइ उप्पण्णरुई जइ ता दोसा णियाई सम्म। इहरा अपवित्तीइ वि अणियत्तो चेव भावणं ॥८१॥
अथ कथं तत्त्वतो निवृत्तिरित्याहतम्हा वयपरिणामे पवट्टए नाणदंसणसमग्गो। उवउत्तो परिणामे अप्पबहुत्तं वियालंतो ॥२॥ ____ तस्मादज्ञात्वाऽश्रद्धाय च निवृत्तस्य तत्त्वतोऽनिवृत्तत्वात् , ब्रतपरिणामे आभ्यन्तरव्रताध्यवसाये सति, प्रवर्तते, ज्ञान... ७ अपूर्णज्ञानप्रहणे नित्याभ्यासेन केवलोत्पत्तिः।
भणिता श्रुते तस्मादेवमेवैतदवसेयम् ॥ ८ जानात्युत्पनरुचियदि तस्माहोषा निवर्तन्ते सम्यक् । इतरथाप्रवृत्तावपि अनिवृत्तथैव भावेन ॥