SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ A अत्र परनतमाशय निराकुर्वाहनणु एवं सुत्तत्थग्गहणुवएसो विरुज्झए सुत्ते। भन्नइ ण सो विरुज्झइ जमपत्तविसेसफलविसओ॥४०॥ नन्विति प्रभे, एवमवस्थितपरिणामेधूपदेशस्य निष्फलत्वे, . ने सिद्धान्ते, सूत्रार्थग्रहणोपदेशो-यथौचित्येन नित्यं सत्रार्थपौरुषीविधानात्मा, विरुदयते । द्विविधा हि श्रुतग्राहिणः, कठोरप्रशास्तदितरे च, तत्र में कठोस्त्रज्ञास्ते प्रथमपौरुष्यां सूत्राध्ययमं कृत्वा द्वितीयपौरुष्यां "मुत्तत्यो खलु पढमो५" इत्यादिनानुयोगक्रमेण तस्यार्थमाकर्णयन्ति, ये तु न तथारूपास्ते पौरुषीदयेऽपि सूत्रमेव पठन्ति कालान्तरे संपनप्रज्ञाप्रकर्षाश्च ते पौरुषीद्वयेऽपि सूत्रार्थग्रहणाय यत्नमाद्रियन्त इति हि सूत्रीय उपदेशः, न चायमवस्थितपरिणामेधूपदेशस्य निष्फलत्वे कथमपि फलवानिति चेत्, भण्यते--अत्रोत्तरं दीयते, न स प्रकृतीपदेशः, विरुद्भयते, यद् यस्माद, अप्राप्तविशेषफलविषयः । सिद्धे हि प्रतिपाद्य सम्यग्दर्शनादौ स्वरसतस्तत्प्रवृत्तिमतः प्रति तदुपदेशो न सफलः स्यात्, अप्रवृत्तप्रवर्तनात्मकत्वात्तस्य, असिद्धे तु केवलज्ञानप्राप्तिहेतावपूर्वकामाभ्यासे प्रतिपाचे कथमिव तदुपदेशो मिष्फल स्मात एव तदाप्रत्युपपत्तेः । तदिदमाह "जा एवं किं भणिया णिच्चं सुत्तस्थपोस्सीए उ । सहाणतरविसया से होति न तेण दोसो।। ५ सत्रार्थः खलु प्रयनः । ६ यवं र भागता नित्यं सूत्रार्थपौरप्यास्तु । तत्स्थानान्तर विषयात मति में तेन योगोऽयम् ॥
SR No.023161
Book TitleUpdesh Rahasya
Original Sutra AuthorN/A
AuthorChandrashekharvijay
PublisherKamal Prakashan
Publication Year1967
Total Pages194
LanguageGujarati
ClassificationBook_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy