SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ युक्तं चैतस्थाभन्यत्वपरिपाकती गुणस्थानपरिणामप्रवृत्ती तदत्यन्ताराधनावशेन तदपायाभावात्तत्परिपाकश्चकः कालविशेषादपरश्योपदेशातू, फलपरिपाकवत् , तस्य द्वैविध्येन व्यवस्थितत्वात्। अत एव "तभिसर्गादधिगमात्रा" इत्याधुक्तमिति ॥७८॥ ___ नन्वेवमुपदेशं विनापि सम्यग्दर्शनादिकार्यसिद्धेस्तस्य तत्र हेतुत्वं न स्वाद् व्यभिचारादित्याशक्याहमा य एवं वभियारो कबक्सेिसा जहेच दंडस्म । तरपडियरूवेणे अहवाहिगवत्थहेउता ॥७९॥ न चैवं, उपदेशं विनापि गुणस्थानप्रवृत्तौ व्यश्चिारः, कार्यविशेषात् कार्यगतपरिणतिभेदात्, यथैव दण्डस्य, दण्डोऽपि हि घटत्वावच्छिो न हेतुभिचारादिति सत्प्रयोज्यः परिणतिमेद एक घटे कल्पनीय एवमत्रापि । नन्वीशपरिणतिमेदानाकलने दण्डे घटहेतुत्वग्रहो न स्यादिति चेत्, न, व्यभिचारग्रहस्य घटत्वावच्छेदेन कार्यताग्रहप्रतिपक्षत्वेऽपि तत्सामानाधिकरण्येन तनहाविरोधाद, अन्यथा वह्नौ तपादीनां हेतुत्वग्रहानुपपत्तेः । दण्डत्वं चक्रभ्रामकवाय्वादिसाधारणमिति न व्यभिचार इति तु न रमणीयं, व्यवहारसाक्षिकस्य दण्डत्वस्य काय्यादौ प्रत्यक्षबाधात् , पृथिवीत्वादिना सांकत्तिादृचनात्यसिद्धच । अथवा द्वारघस्तिरूपेण, अधिकृतार्थहेतुत्वाद, भ्रमिजनकत्वेन दण्डस्येव गुणस्थानारम्भप्रतिपातप्रतिबन्धान्यतरजनकत्वेनोपदेशस्य स्वकार्यहेतुत्वे व्यभिचाराभावात् । न चाचास्य प्रतीत्यावन्यथासिद्धिा, फलानजुगुणमन्यं प्रतीत्यादिविवक्षाया आवश्यकत्वादिति ध्येयम् ॥७९॥
SR No.023161
Book TitleUpdesh Rahasya
Original Sutra AuthorN/A
AuthorChandrashekharvijay
PublisherKamal Prakashan
Publication Year1967
Total Pages194
LanguageGujarati
ClassificationBook_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy