SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ ८१. अयमपि चानवद्यः षास्मक भेरीशब्दश्रवणकालं यावत्प्रवृद्धः सनिष्ठायामपि पारम्पर्येण मोक्षफलतया संवृचः । इतरस्य च माहात्म्यौचित्येन दत्तदानस्याप्यभ्युत्थानादेरभावात् यादृच्छि कवसुधारादिफल एवं संवृत्तः परिणाम इति ॥ ७४ ॥ अभिग्रहानेवामिष्टुवन्नाइ एएहितो पाव लोगे बहुअ वि पहिये हो । गरलं गुरुअविआर जह कयाताइपडियारं ॥ ७५ ॥ एतेभ्यः सम्यक्पालितामित्रभ्यः, लोके भव्यलीके, बहु मपि प्रभूतमपि पाप यमुनाराजस्य ऋहित्यादिकर्मजनितमिव दूरदृष्टम्, प्रतिहतं भवति, फलप्रदानाप्रहं भवन्ति । टान्तमाह- पंचा गुरुकविकारं मरणादिप्रबलविक्रियाकारणम्, गरलं सर्पादिविषम्, कृतो मन्त्रादीनां गारुडसत्रप्रसिद्ध जांगुलीजापादीनां प्रतीकारो यत्र तत्तथा, अप्रतिकृतं हि विषं मारयेदेव, एवमप्रतिकृत पापमपि नरकादिदुःखफलं प्रदर्शयेदेवाभिग्रहादिना प्रतिकृत तु नं तचेति ॥७५॥ एतदेव भावयति तब्बंघठि जाया कसाय सा अवेह सुहजोगे । सो पुण एत्वं गुरुओ आणासहगारिअत्तेण ॥ ७६ ॥ तस्य पापकर्मणः बन्धस्थितिः बन्धाद्यवस्थानकालो जघन्यमध्यमोत्कृष्टभेदभिन्नः कषायात् यथोचितकाषायिकाध्यवसायात् जाता, अतः सा शुभयोगेऽभिग्रहादिरूपे साधुजनयोग्यनिः कषायाऽध्यवसायमये प्रवर्त्तमाने, अपैति नश्यति, तैलवर्त्तिक्षयादिव दीपः । तदिदमाह -
SR No.023161
Book TitleUpdesh Rahasya
Original Sutra AuthorN/A
AuthorChandrashekharvijay
PublisherKamal Prakashan
Publication Year1967
Total Pages194
LanguageGujarati
ClassificationBook_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy