________________
सिद्धिः विपुलनिर्जरालाभः शत्यनिग्रहनसहकृतभावस्यैव तत्वतः फलहेतुत्वादिष्टाप्राप्तावप्यदीनमनस्कतया शुभपरिणामानुषन्धाषिच्छे. दाद, इह प्रकृतविषये, श्रेष्ठिद्विकस्य जीर्णाभिनवश्रेष्ठियुगलस्य, आहरणं निदर्शनं, सम्यग्भाक्तिव्यम् । तथाहि-इह किसैकदा भगवान् श्रीमहावीरश्छमस्थतया विहरन् वैशाल्यां पुरि वर्षासु तस्थौ कामदेवायतने । ततश्च तं प्रतिमास्थित मंदरमिव निम्यकर्म निरन्तरं लोचनगोचरीकुर्वतो जीर्णश्रेष्ठिनो भक्तिरतीव प्रादुर्भता। अन्यदा चतुर्मासकलक्षणस्य विकष्टतपसः पारणकदिने मनोरयः प्रववृतेऽस्य महाभागस्य यदुत यदि भगवामय प्रतिलाभयति मां, तदा जनुरखिलमपि सफलं गणयामीति । एवं प्रवर्दमानशुभपरिणामो मुहद्वारावलोकनादिविनयपरो यावदसावास्ते तावद्भगवानप्रतिबन्धशिरोमणिरन्यत्राभिनवश्रेष्ठिरहे. प्रविष्टः, दापिता च तेन समाहात्म्यौचित्येन तस्मै भिक्षा । कुता च तद्गृहे संनिहितै
भकदेवैरहत्पारणकोचिता वसुधारावृष्टिः । ततोऽसौ लोके कृतपुण्यक इति महती प्रशंसां प्राप । अन्यदा. पार्थापत्यस्य केवलिनः कस्यचिदागमे तत्पुरो बहुलकुतूहलाकृष्टचेतसा. लोकेन पृष्टं यदुत कतमोऽत्र पुरे कृतपुण्यो भगवभिति, भगवता चाभिदधे जीर्णश्रेष्ठीति । अत्र हि जीर्णश्रेष्ठिन इच्छारूपोऽभिग्रहः प्रवृत्तः, इच्छाप्रवृत्तिस्थैर्य सिद्धिभेदात् तस्य चतुर्दा परिगीतत्वाद, तदाह
"एत्य उमणोरहो वि य अभिन्गहो होइ णवरि वियो। . जह पविसइ ता भिक्खं देह अहमिमस्स चिंतणओ ॥"
मोरवोऽपि निमो भगति मपरं विशेषः । परिविक्षा ितो मिला पाहम चिन्तनतः ।