SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ विशेषात् कनकमिति व्यपदिश्यते, एवं बाह्यमुखमपि विशिष्टान्तरमुखसंवेधादेव विशिष्येत । न चैवं मिथ्यादृष्टावस्तीति कथं तत्सुखं विशिष्यताम् , युक्तं चैतत्, इत्यमेव तद्धेतुपुण्यप्रकृतिभेदोपपत्त। तदेवमकालप्रयोगाद्भवदपि मिथ्याशां अवेयकादिसुखं न तत्त्वतः मुखमित्युपपत्रम् ॥७२॥ . अथोपसंहरबाहणाऊण इमं सम्मं आणाजोगे पवट्टए मइमं । तिव्वाभिग्गहधारी रखतो ते सुपरिसुद्धे ॥७३॥ मात्वा इदमविध्यकालाभ्यां प्रयोगे महादोष; आज्ञायोगे सम्यग् विधिना काले च प्रवर्त्तते प्रतिक्षणमप्रमादलक्षणेन प्रकर्षण वर्तते, मतिमान् धर्मानुप्रेक्षी, अप्रमादार्थमेव तीवकोपवेदोदयादिकमात्मदोषं विज्ञाय क्षेत्रकालाद्यौचित्येन तभिग्रहसमर्थवीर्ययोगे तीवाभिग्रहवारी क्षमाशरीराप्रतिकर्मत्वाधुत्कटाभिग्रहणशीलः। न क्षम हि मुमुक्षणां क्षणमपि निरभिग्रहाणामवस्थातुं, न चाभिग्रहा ग्रहणमात्रत एव फलदायिनो भवन्ति, किन्तु परिपालमयेत्यत आह-रक्षयन् तान् गृहीताभिग्रहान्, सुपरिशुद्धान् सर्वातिचारपरिहारेगातिनिर्मलान् ॥७३॥ - बन्वभिग्रहपालनेऽपि घाबविषयासिद्धौ कथं फलप्राप्तिः स्यादित्यत आहविसयम्मि अपत्ते विहु णियसत्तिष्फोरणेण फलसिद्धी। सेटिदुगस्साहरणं भावेयव्वं इहं सम्मं ॥४॥ विषये इष्टार्थे, अप्रासेऽपि हि प्रतिबन्धहेतोरनुपतनेऽपि हि, निजशक्तिस्फोरणाव निजपराक्रमस्य नैरन्तर्येण प्रवर्तनाव, फल
SR No.023161
Book TitleUpdesh Rahasya
Original Sutra AuthorN/A
AuthorChandrashekharvijay
PublisherKamal Prakashan
Publication Year1967
Total Pages194
LanguageGujarati
ClassificationBook_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy