SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ मात्रप्रयोजनत्वात्तस्य । तथा स्वयमेवात्मा सौख्यं मुखपरिणतो यदि सम्यग्दर्शनप्रभवप्रशमपरिष्कृतत्वाचदा विषयाः किं तत्र आत्मनि कुर्वन्ति, तत्कार्यस्य स्वत एव जातत्वात् । इयं च प्रवचनसारसम्बन्धिनी गाथा प्रकृतोपयोगिनीति चात्र लिखिता ॥७॥ एवमस्याभ्यन्तरमुखे मिथ्यात्वक्षयोपशमादिजन्यज्ञानपरिणामरूपे मानसे प्रवर्त्तमाने कायिकादिकं वाचं मुखं कथं स्यादित्याहअंतरधारालग्गे सुहम्मि बझं पि सुक्खमणुवडइ । जह नीरं खीरम्मि णिच्छयओ भिन्नरूवं तु ॥१॥ - अंतरधारालग्ने मानसपरिणतिसंततिपतिते सुखे, बासमपि स्त्रक्चंदनांगनासंगादिजनितं बहिर्विच्छिन्नमपि. सौख्यमनुपतति, एकसंतानगततया ऐक्यपरिणामं विभत्ति, दृष्टान्तमाह-यथा क्षीरे नीरं निश्चयतः परमार्थग्राहिनयमतेन भिमरूपं तु मिनस्वभावमेव, एकाश्रययोरपि रूपरसयोरिव बाबान्तरमुखपरिणामयोर्विलक्षणत्वात् , सादृश्यमात्रेणैकत्वव्यवहाराव, कथमुभयोरेकदावस्थानमिति चेत्, बहिरन्तरवच्छेदभेदादनुभवसिद्धं चैतदिति विवेचितमिदमन्यत्र ॥७१॥ . इत्थं च विलक्षणमिदमाभ्यन्तरं सुखं नास्ति मिथ्याशां, तत्सम्पर्काभावाच्च बाह्यमपि न तादृशमिति निगमयमाहण य एवं अण्णेसि बझं पि न हंदि तेण तत्तुल्झं । उत्तमसंगविसेसा तणं हि कणगं सुरगिरिमि ॥७२॥ .. न चैतत् आभ्यन्तरं मुखं अन्येषां मिथ्याशाम् , तथा क्षयोपशमाभावात्, तेन आभ्यन्तरमुखामावेन, ईदीत्युपदर्शने बाखमपि न तत्तुल्यं, न सम्यग्दृष्टिबाबमुखतुल्यम् । अविशिष्टे विशिष्टसंगजनितवैशिटये दृष्टान्तमाह-वगं हि सुरगिरावुत्तमम
SR No.023161
Book TitleUpdesh Rahasya
Original Sutra AuthorN/A
AuthorChandrashekharvijay
PublisherKamal Prakashan
Publication Year1967
Total Pages194
LanguageGujarati
ClassificationBook_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy