SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ बुधैः मोक्षोपायानुसरणनिपुणैः क्षणमप्यत्र न प्रमादो विधेय इति यावत्, यद् यस्मात् एष सम्यग्दर्शनकालीन आज्ञायोगः, प्रदीपः कज्जलमिव उत्तरं धर्मे देशविरत्याद्यनुष्ठानम्, अनुबध्नाति संतत्या समिधापयति । प्रदीपस्थानीयं हि सम्यग्दर्शनम् प्रकाशकत्वात्; कज्जलस्थानीय चोत्तर धर्मम्, भावचक्षुर्निर्मलताधायकत्वात् निर्वातस्थाननिवेशोचितधाज्ञायोगः, ततः कार्यानुभा विच्छेदादित्यनश्रेयम् ॥५४॥ उक्तमेव स्वपर समयसंमत्या द्रढयति. एत्तो उ जोगसुद्धी गंभीरा जोंगसंगहेसु सुआ । अज्झतबद्धमूला अण्णेहि वि उवराया किरिया ॥५५॥ इतस्तु इत एवाज्ञायरेमपूर्वकानुष्ठानस्य सानुबंधत्वादेतो दृष्टिशुद्धिः तत्सम्प्रग्दर्शननिर्मलता, गंभीरा अनुद्घाटमहानिधाममित्रापरिकलनीयसारा, योगसंग्रहेषु : साधुजनानुष्ठानसंग्राहकसिद्धांतालामकेषु द्वात्रिंशत्संख्येषु श्रुताः श्रवणगोचीकृता, तथा: अन्यैरपि, तीर्थान्तरीचैरपि अध्यात्मतो वचनानुसारिमैत्र्यादिभाव संयुक्तचित्रात्मकात्, बज्रसूताः सुघटित भूमिका, क्रिया उपमता अध्यात्मविरहिताग्रास्तस्या अबद्धमूलप्रासावरचन्नाया इव विपरीत फलत्वात् । युक्तं चैतदषि, अन्यथा क्रियाभेदाभावेन दुरभव्यासभाभव्यादिभेदभाजां सत्त्वानां धर्मस्थानविशुद्धिभेदानुपपत्ते ॥ ॥५५॥ अथ कीदृशमिदं कुतुभ जन्यत इत्याहजेण विरहिआ किरिआ तणुगयरेणूवमा तमज्झम्पं ।। अणुबंधपहाणाउ सुदाणाज़ोगओ लम्भं ॥५६॥ येव: विरहिता क्रिया बालाजुक्षनात्मिका, तनुगतरेयुपमा शरीररूदर जोस ब्रिदसदभिनिवेशयस्तत्वेन मालिन्यकारितयाऽत्यन्ना
SR No.023161
Book TitleUpdesh Rahasya
Original Sutra AuthorN/A
AuthorChandrashekharvijay
PublisherKamal Prakashan
Publication Year1967
Total Pages194
LanguageGujarati
ClassificationBook_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy