SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ मन्वेवं सर्व कार्य स्यादेवकृतम्, स्याच पुरुषकरितमिति स्थाद्वाद एवं सिद्धः, तथा च कथं सर्वलोकसम्मती विविक्तन्यवहार इत्याशश्वपाहववहारो पुण एत्य गुणपहाणतणेणं पविभत्तों । कज्जमिणं दइवकयं एवं पुण पुरिसजणियति ॥५५॥ इदं कार्य दैवकृतं एतत् पुनः पुरुषजनितं पुरुषकारकृतम्, इति व्यवहारः पुनरत्र विषये, गुणप्रधानत्वन अन्यतराल्पत्वबहुत्वलक्षणेन, प्रविमको भिन्नविषयतया व्यवस्थितः, तथाहिंअल्पप्रयाससाहाय्येन फलमुपनयमानेन कर्मणा जनित दैवकृतमिति व्यपदिश्यते, बहुप्रयाससाहाय्येन फलमुपनयमानेन च तेन जनितं पुरुषकारकृतमिति, अथवा अल्पकर्मसहकृतपुरुषकारजन्य पुरुषकारकृतमिति व्यपदिश्यते, बहुकर्मसहकृतपुरुषकारजन्य च दैवकृतमिति । विनिगमकाभावादित्थं प्रज्ञापनयोर्भेदात्, व्यवहारनयव्युत्पत्तिविशेषाच्चैर्व विशेष्योपस्थिते सामान्यशब्दानीमपि कचिद्विशेषपरत्वसंभवात्तदिदमाह--- .. "वहारो वि हु दोण्हघि इह पाहणादि णियुत्तों ॥ जमुदगं बेवण कम्मपरिणामयासेण ॥ तं दइको विवस तु पुरितगारो मुणेयच्यो। अहवप्पकम्मदेऊ. क्वसाओ होई पुरिसगारो ति॥ बहुकम्मणिमित्तो उण अज्ञवसाओ दइवो ति८६ ॥ . ८६ व्यवहारोऽपि खलु दुयोरपि इह प्राधान्याभियुक्त। यदुनं स्तोकेन कर्मपरिणामायासेन ॥ तवं विपरीत तु पुरुषकारी बातम्या । अपवाल्यकालक्लायो भवति पुरुष-कार बहुकर्मनिमित्तं पुनरव्यवसायो देवमिति ॥
SR No.023161
Book TitleUpdesh Rahasya
Original Sutra AuthorN/A
AuthorChandrashekharvijay
PublisherKamal Prakashan
Publication Year1967
Total Pages194
LanguageGujarati
ClassificationBook_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy