SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ ६० रवि इति चेत्, कर्मवाडेऽपि तुल्यमेतदखिलदूषणजामूं। यदि च "व्यवहारादिना कर्मत्वेनैव कर्मणो जन्यमात्र हेतुस्वस्वीकाराय दोषः हेत्वन्तरोपनिपातेन फलविशेषोपपत्तेरिति" विभाव्य, लड़ा पुकारेऽपि तुल्यमेतत् सर्वत्र कालादिकलापजन्यवस्य संमत्यादिसिद्धत्वात् न चैवं द्रयणुकादिहेतुपुरुषकाराश्रयतसेश्वरसिद्धयापतिः, तद्धेतुकर्माश्रयतत्रापि पुरुषान्तरसिद्धयापत्तेःसंबंधविशेषेण शक्तिविशेषेण वा जीवगतकर्मणा एव सकलकार्योपपतौ त्वन्यत्राप्येवं सुवचत्वादित्यन्यत्र विस्तरः ॥५०॥ उपसंहरचाह - तुम्हा उ दोवि हेऊ अविसेसेणं परोप्परं मिलिआ । मोक्खोव कम्मजणिओ विभागरूवो जमेयस्स ॥ ५१ ॥ तस्मात्तु द्वावपि देवपुरुषकारौ, हेतुफलजनकौ, अविशेषेण समप्राधान्येन, परस्परं मिलितौ अन्योन्यमुपगृहीतौ । ननु नानयोर्नियतं परस्पर मिलनमस्ति, मोक्षे व्यभिचारात्, धर्माधर्मक्षयकत्वेन तत्र कर्मणोऽन्यापासदित्यत्राह मोक्षोऽपि कर्मजनितो यद् यस्मात् एतस्य कर्मणो विभागरूपः खल्वयम् स चाला योगिकः कर्मव्यतियोमिक श्रेति । कर्माप्यत्र प्रतियोगितया हेतुरेव, वस्तुतः पूर्वकृतस्य तावद्व्यापारसंबंधेव मुक्तिहेतुत्वं नानुपपन्नम्, व्यवझरेणा तपःसंयमनिर्ब्रन्थप्रवचनानां प्रयाणामेषांतर्बहिर्वृत्या देवपुरुषकाररूपेणः हेतुत्वाजुङ्गानाद, तथाः चः आगमन: * "तब संजमो अणुमओ पिणं च कहासे ८४५॥" समयस्यावविनियामकत्वाच्च नातिप्रसङ्ग इति, तदिदमाह"उभयताभावो पुत्र सम्मत्रः वरंद५१ ॥ इति। ॥ ८४ तपः संयमो ऽनुमतः ८५ उमयतथाभावः पुनः जनाको नवरमितिः ॥
SR No.023161
Book TitleUpdesh Rahasya
Original Sutra AuthorN/A
AuthorChandrashekharvijay
PublisherKamal Prakashan
Publication Year1967
Total Pages194
LanguageGujarati
ClassificationBook_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy