SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ कारसहत्वात्तादृशासद्वेद्यायशःकीर्तिलाभानाराया सामर्थ्यान विरोध इति, यथा चैतत्तत्त्वं तथा निर्मा त्ममतपरीक्षायाम् । न चैवं स्वस्मिन्नुपक्रमणीयं कर्मानिविम्वतो नाशार्थिनः नाश्यानिश्वये प्रवृत्त्यमुपपत्तिरिति शक्कनीय, बलवतो नाश्यस्प संशयेऽपि सर्पादिदंशजन्यविपसंशये तमाशार्थ भेषजपानादाविष विघ्नसंशयेऽपि तमाशार्थ मंगलकरणादाविव वा स्य विरोधात् । अदृष्टजप्रवृत्यों नाश्वनिश्चयानपेक्षाविरोध' इत्यम न्ये ॥४६॥ i नम्वेषमपि परिशुद्धाज्ञायोगोऽदृष्टपरिपाकादेव, तुल्यसाधना में नामप्यन्यतमस्यैवीदयात् तथा च तद्धेतोरिति न्यायादष्टमेव फलहेतुरस्त्वित्याशङ्कां परिहरन्नाहएवं तुलबलत्तं उववण्ण दहवपुरिसगाराणं । अण्णोष्णसमणुविद्धा जं दावि फलं पसार्हति ॥४७॥ एवं उक्तरीत्या, दैवपुरुषकारयोः, तुल्यबलत्वें समप्राधान्यनैककार्यहेतुस्वलक्षण, उपपन्न भवति, यद्यस्मात् द्वविप्येती, अन्योन्यसमनुविद्धौ परस्परोपगृहीतौ फलं प्रसाधयतः कर्मलक्षणस्य देवस्य स्वरूपयोग्यताया आत्मरूपस्य च पुरुषकारस्य सहकारियोम्यतीया घटकत्वात् ||४७|| एतदेव : भावयति--- दारुसमं खलु दहवें पडिमातुलो अं पुरिसमारोति' दइवेण फलक्खेवे अइप्पसँगो हवे पयडे ॥ ४८ ॥ दारुतमं - प्रतिमादल भूतकाष्ठसमें खलु निश्रये दैव तत्र प्रत्यक्षानुमानादिना दिव्यदृशा व्यवहारडिशा च फलयोग्यता
SR No.023161
Book TitleUpdesh Rahasya
Original Sutra AuthorN/A
AuthorChandrashekharvijay
PublisherKamal Prakashan
Publication Year1967
Total Pages194
LanguageGujarati
ClassificationBook_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy