________________
शानदर्शनचारित्ररूपमार्गस्वभावस्यात्मनोऽपि कर्मोपाधिकसमपकि लये प्रादुर्भवन्ती मार्गप्रवृत्तिरपि नास्वाभाविकी तत एव, अब या जन्यत्वेनापारमार्विकतया निवृत्यावश्यकत्वेऽनिर्मोक्षापातात् । न हि यस्पराधीनं रूपं तत्तभित्ताक्प्यनुवर्तते, यथा स्फटिको परागो जपाकुसुमादिनिवृत्ताविति भावः ॥४१॥
ननु यदि मार्गप्रवृत्तिरात्मनः स्वभाव एव तदा प्रागपि तत्प्रसङ्ग इति शकतेकह एस पुरा चत्तो को चत्ता तेण णिचमुत्तेण । अन्नाणविलयमत्तं चित्तं तु कमेण णिच्छयओ ॥४२॥ - कबमेष मार्गप्रवृत्तिस्वभावः, पुरा मिथ्यादृष्टचाविदशायाम् , त्यक्तः स्वभावत्यागे स्वभाववतोऽवस्थानानुपपतेः, समापसे, म त्यतः तेन आत्मनाऽधिकृतः स्वभावः, कीरोन मित्यमुक्तेन सदा परद्रध्यपृथग्भूतटकोत्कीर्णस्वभाववता बहिच्या परद्रव्यसंबंधे। ऽप्यतत्त्यो पुष्करपत्रवत्तस्य सर्वदा निर्यपस्वात् । कयं तई गुणस्थानक्रमव्यवस्था, कयं वा मुत्पर्य प्रवृत्तिः प्रातस्य प्राप्त्ययोगात् इत्यत्राह- चित्रं प्रातिस्विकगुणस्थानमियतम् , अज्ञानविद्यमानं तु, क्रमेण गुणस्थामारोहानुक्रमेण, निश्चयतो ज्ञाननयमवलंब्येष्यते, मृदुमध्याधिमात्रामानविशेषनाशादेव तहक्रमोपपत्तेः, अन्यथा तन्मूलकमिथ्यात्वादिपरिणामनाशक्रियानुपपत्तेः, विरत्यादीनां तु गुणानां शानकाष्ठारूपत्वेनाभिव्यस्यत्वमेव, मुक्त्यर्थ प्रवृत्तिस्तु कंठगतचामीकरन्यायेनानवाहत्वज्ञानादेव, म चैवं सम्यग्दृष्टेस्तदनुपपत्तिः, मुक्तिभवसाम्यपरिणतज्ञानादेव तदाहितवासनानिवृत्तेः तदर्थमेव च प्राक् प्रवृत्युपयोगात्, न चैवं शाननयावलंबनमन्याय्यम्, सर्वनयात्मके भगवत्प्रवचने यथोपयोग