________________
રઢ
जिनभवनं जिनबिंब जिनपूजां जिनमतं च यः कुर्यात् । तस्य नरामरशिवमुखफलानि करपल्लवस्थानि ॥”
इत्यादिवाचकमुख्यवचनानां कारकत्वमेव प्रतिभाति न तु झापकत्वमिति चेद, न, फलापनमात्रतात्पर्यकेभ्य एतेभ्यः फलार्थिनां श्रोतॄणां स्वत एव प्रवृत्तेः, श्रोतार इतो द्रव्यस्त प्रवर्तन्तामिति तात्पर्याभावेन फलतोऽपि साक्षादप्रवर्तकाएं । यदि पुनः साक्षात् परप्रवर्शनयाप्येतानि वचनान्यदुष्टानि स्युः तदा साक्षादेव तत्र तद प्रवर्तनमपि विधेयं स्यात्, तथा च वैरस्वामिचरितालंबनस्य पुष्टत्वमेव स्यात्, पुष्टत्वं च तस्य श्रूयते वंदनकनिर्युक्तौ, एतस्य भग्नशुभपरिणामालंबनतयोपदिष्टत्वात्, तथाहि
" चे अकुलगणसं अनं वा किं पिकाऊ निस्साणं । अहवा बि अज्जवहरे तो स चैतीअकरणिज्जं । erry कि वरसामिणा मुणिअपुव्वसारेण । न कया पूरिआइ तओ मोक्खंगं सा वि साहूणं ७७ ॥ इति ।
न च नैव, पृष्टस्य नाटकादिकं प्रदर्शयामीत्यादिमिरा देवादिना पर्यनुयुक्तस्य, भगवतः, चारित्रग्रहणादिप्रश्नस्थल इवेच्छातुलोमा च भाषा यथासुखमित्याद्याकारा प्रवर्त्तते तस्या निसर्गत
७६ अविशुद्धस्य न वर्धते गुणश्रेणिः तावती तिष्ठति । ७७ चैत्यकुलगणसंघान् अन्यद्वा किमपि कृत्वा निश्राम् ।
अथवाऽपि आर्यवज्रः तस्मात् तचैत्यकरणीयम् । वैत्यपूजा कि वज्रस्वामिना ज्ञातपूर्व सारेण । न कदा पूरिता ततो मोक्षा सापि साधूनाम् ॥