SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ आप्तेष्टसाधनतासापकत्वेन “इष्टं वैझोपदिष्टम्" इति न्यायात् साक्षात् प्राचिहेतुप्रायत्वात् ॥३६॥ ____ अथ हीनत्वादेव नानुमोद्यत्वं द्रव्यस्तवस्य साधूनामित्याशङ्काशेष परिहरभाइअह हीषं दव्वत्वयं अणुमणिजा या संमओ ति मई। ता कस्सवि सुहजोगं तित्थ्यसे णाशुमश्णिजा ॥३७॥ __अथेत्युपन्यासे यदि, हीनं स्वयोगापेक्षया तुच्छम् द्रव्यस्त नानुमन्येत्तेति मतिस्ते, तत्कस्यापि शुभयोग तीर्थकरो नानुमन्येत, अधस्तनगुणस्थानतिनां सर्वेषामपि शुभयोगल्य तीर्थकरापेक्षया हीनत्वात, विरतिरूपत्वमेव तदनुमोद्यतायां प्रयोजकमिति तु यद्याद्रियते, तदा द्रव्यस्तवस्याप्यसदारंभनिवृत्तिरूपत्वात् किमिति नानुमोद्यत्वम् । वस्तुत आज्ञाशुद्धत्वमेव तथा, बीर्थकरनामकर्माश्रवरूपस्य सम्यक्त्वस्यापि तथात्वात्, तश्चात्राक्षतमेवेत्यवसेयम् ॥३७॥ उपसंहरमाहअलमेत्य पसंगणं दोण्हवि अणुमोअणाई आणणं । बीआहाणविसुद्धा दवाणा होइ णायव्वा ॥३०॥ अलमत्र प्रकृतविचारे, प्रसंगेन -आनुषंमिकविस्तरेण, इयोरपि प्रधानन्यभावसंगतयोः आज्ञयोः, अनुमोदनवा बीजावानविशुद्धा द्रव्याज्ञा भवति ज्ञातन्या, चीजीभूतथा तयाऽपुनर्बधकाधुचितभावजननप्रधानन्याज्ञायाः प्रेत्योपपत्तेः। द्वयोरित्युण्याऽप्रधानाज्ञानुमोदनायाः प्रत्यपायबहुलत्वमेव सूच्यते, तथा च हरिभद्राचार्यवचनम्
SR No.023161
Book TitleUpdesh Rahasya
Original Sutra AuthorN/A
AuthorChandrashekharvijay
PublisherKamal Prakashan
Publication Year1967
Total Pages194
LanguageGujarati
ClassificationBook_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy