________________
दर्शनाइहवः प्रतिबुद्धय शिवं यास्यतो षड्जीवनिकायं रक्षिष्यन्तीत्यादिार्यालोचनजनितसमुल्लासानां नास्त्येव तदवकाशः, इतरेषां च भमचिततया न काप्यधिकार इति विभावनीयम् । तदेवं . संयतानामकर्तव्यो द्रव्यस्तवो गृहिणां च कर्त्तव्य इति व्यवस्थितम् । ननु यद् यस्याकर्त्तव्यं न तत्तस्यानुमोघं, यथा धार्मिकाणां हिंसादिकं, इति कथं द्रव्यस्तवस्याकर्तव्यत्वे यतीनामनुमोद्यत्वमित्यत्राह-मावेश्च तदनुमोदनं द्रव्यस्तवानुमोदनम्, सुकृतानुमोदनस्य चारित्रप्राणत्वात्, अतस्तच्च एतस्य भिमक्रमवात्, युक्ततरमेव अतिशयेन युक्तमेव, ततो भावप्रधानत्वाभंगाव, प्रत्युत ततस्तदुपचयाद् भावधारयैव गुणश्रेण्यभिवृद्धः।
"अविशुद्धस्स ण वडइ गुणसेढी तत्तिया हाई "७६ ॥
इति वचनात् । उक्तानुमानं च स्वातंत्र्येण सुपात्रदान एव व्यभिचारि, द्रव्याभावेन तस्य यतीनामकर्त्तव्यत्वेऽप्यनुमो चत्वादिति भावः॥ ३५॥ ..
___यत एवं द्रव्यस्तवानुमोदनमेव साधोर्युक्तमत इयं व्यव स्थोपपद्यत इत्याह - एत्तोचिय पण्णवणी तष्फलभासा ण चेव आणमणी। ण य पुट्ठस्स भगवओ भासा इच्छाणुलोमा य ॥३६॥ .. इत एव साधोव्यस्तवानुमोदनमात्रस्य युक्तत्वादेव, तत्फलभाषा द्रव्यस्तवफलप्रतिपादिका गीः, प्रज्ञापनी श्रदातिशयजनकफलज्ञापनमात्रपरा, न चैवाज्ञापनी त्वं प्रासादार्थ पृथिवीं खन, जलादिकं वाऽऽनयेत्याधमिलापेन द्रव्यस्तवांगकर्तव्यतादेशकतया साक्षात् प्रवर्तिका । अथ
“यस्तृणमयीमपि कुटी कुर्यादयात्तथैकमपि पुष्पम् । भक्या परमगुरुभ्यः पुण्योन्मानं कुतस्तस्य ।