SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ रोगोपशमहेतुभूते कटुकोषधपानक्षारशरावधादावादृता भवन्ति, द्रव्यस्तवतो हि पुण्यानुबंधिपुण्योपलंभात् मुदेवत्वमुमानुषत्वादिलाभक्रमेणैव कर्मक्षय', भावस्तवात्तु आहत्यैवेति, तदिदमाह_"असुहत्तरमुचरणप्पाओ दन्वत्यओं समतो य। नदिमाइसु परो पुण समत्य बाहुचरणकप्पो७२ ।। कडुगोसहादिजोगा मंथररोगसमसण्णिहो वारि । पढमो विणोसहेणं तक्खयतुल्लो अ बितिओ त्य७३ ॥ पढमाउ कुसलबंधो तस्स विवागेण सुगइमादीआ । तत्तो परंपराए बितिओ वि हु होइ कालेणं७४ ॥ चरणपडिवतिरूवो थोअव्वो चिय पविचिगुरुओ उ । संपुण्णाणाकरणं कयकिच्चे हंदि उचियं तु७५ ॥" न चैवं निरवधत्वाद्भावप्रधानत्वं श्रावकस्याप्याश्रयणीयम्, कथञ्चिदाज्ञाकरणगुणपरिज्ञानेऽपि चारित्रमोहनीयकर्मविपाकमावल्या तक्रियाया हालाहलव्याप्तपुरुषव्यापारसदृशत्वेन गुणीभूतभावत्वात्, चिकित्साईतया द्रव्यप्रधानत्वाञ्च, न चेदेवं भावमात्रादेव तेषां कृतार्थत्वे सुपात्रदानादिकमपि विच्छिघेत, तद्विधानकाले तदविधानं दोषायेति चेत्, प्रकृतेऽप्येतत् किं नालोचयसि, आरंभभयानालोचयामीति चेत्, विधिभक्तिमतामितो भगवदर्चनादि७२ असुखोत्तारं उत्तरणप्रायो द्रष्यस्तवः समस्तश्च । नधादिषु परः पुनः समर्थों बाहूत्तरणकल्पः॥ ७३ कटुकोषधादियोगान्मथररोगशमसलिमो पारि । प्रथमो विनौषधेन तत्क्षयतुल्यश्च द्वितीयोऽत्र॥ . ७४ प्रथमतः कुशलबन्धः तस्य विपाके सुगत्यादयः। - ततः परम्परया द्वितीयोऽपि खलु भति कालेन । ७५ वरणप्रतिपत्तिरूपः स्तोक एव प्रवृत्तिगुरुकर। सम्पूर्णाझाकरणं कृतकृत्ये हन्दि उचितन्तु ॥ A
SR No.023161
Book TitleUpdesh Rahasya
Original Sutra AuthorN/A
AuthorChandrashekharvijay
PublisherKamal Prakashan
Publication Year1967
Total Pages194
LanguageGujarati
ClassificationBook_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy