SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ इति गाथोक्तदिच्या दशविधस्यानपानादिदानभेदेनानेकप्रकारस्पानिश्रितस्य वैयावृत्यस्य करणेऽधिकारिणोऽत्यंतबालाद्यर्थकनिर्जरार्थित्वमधिकारिविशेषणमुक्तम्, चेइअहेय इत्यन्त्र सप्तमीप्रयोगादेतासां योऽर्थः प्रयोजने स तथा, तत्र च निर्जरार्थी कर्मक्षयकाम इति व्याख्यानाद्भवति च यत्किञ्चिच्छुद्धयोगव्यापारे चैत्यादिकृत्यसंपत्तिः, यदुक्तं नियुक्तिकृता “वेइयकुलगणसंचे आयरिआणं च पवयणसुएस सम्बे विं तेण कर्य तवसंजममुज्जमतेणं ७१" ।। इति । अत्र च विशिष्टस्य प्रायो मिथतर्भावात् यचाधिकारिविशेषणषटकम्, तनियमादनुमोद्यमेव संपाद्यमेव चैति सर्वमवदातम् ॥ ३४ ॥ नन्वनुमोद्यत्वेऽस्य साक्षात्कर्त्तव्यत्वमपि न कथमित्याशङ्का यामाह सक्खाउ संजयाणं भावपहाणत्तओं ण सो जुत्तो भाबोअतयणुमोअणमेत्तो तं चैव जुत्तरं ॥ ३५॥ साक्षासु स्वयंकरणतः पुनः संपताना सर्वविरतामाम्, नासी वन्यस्तवः युक्तः, कुत इत्याह-मावप्रधानत्वात् व्यस्तवफलीभूतेतिशुद्धपरिणामपरप्रवृत्तिकत्वात्, स्नानाद्यधिकारित्वाभा वेन तदनुपपचेः कार्यार्थ तस्याश्रीयतां को दोष इति चेत्, न, तदुपपत्तौ स्वरूपतः सावयस्याश्रमितुमयुक्तत्वात्, न खलु भुजाभ्यां नदीं तरी समयस्तिदुचरणायें कटकादियुक्त काष्ठमाद्भियंते, न चौषणं विनैवार्चिरेंण रोगोपशमयोग्यतावंतो दीर्घकालभावि - । ७१ बैत्यकुलगणलच माचार्याणां च प्रवचनभूतेषु । सर्वेष्वपि तेन कर्व तपसयमोपमवता ॥
SR No.023161
Book TitleUpdesh Rahasya
Original Sutra AuthorN/A
AuthorChandrashekharvijay
PublisherKamal Prakashan
Publication Year1967
Total Pages194
LanguageGujarati
ClassificationBook_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy