________________
इलगणसंघचेदय य विज्जरही पेयाचं बणिस्सिय वसविई बहुविहं पकरेइत्तिलाप्रश्नव्याकरणे यचौपचारिको विनयः धुतो विनयसमाध्ययनादौ, तत्र हि शानदर्शनचारित्रोपचारभेदाचतुषिधो विनय उक्तस्तत्र चोपचारो लोकव्यवहारः पूजा वा प्रयोजनमस्योपचारिको भक्तिरूपः स च, "तित्थयरसिद्धकुलगणसंघकिरियधम्मनाणनाणीणं आयरियपेरुवमायगणी] तेरसपयाणि, अंगासायणा य भत्ती बहुमाणो तह य वणजणणं तित्ययराइतेरस चउग्गुणा होति वावण्णा६९॥" इति गाथाद्वयोक्तक्रमेण द्विपंचापदभेदो भवति, प्रकृते च तीर्थकद्विषयोऽयं प्रायः स नियमा
व्यस्तववेत्ययावृत्त्यस्य तीर्थकदुपचारस्य वा तत्त्वतस्तद्पत्वारोन यतयस्तव्यस्तवमनुमन्यते दनुमतेरेव तत्संपादनार्थत्वात् । अंत एव
"आयरियउवमायथेरतवस्सीगिलाणसेहाणं । साहम्मियकुलगणसंघसंगयं तमिह कायवं०॥"
T.L
..
६८ अथ कीडशा पुनराराधयति मतमिदना, या स उपविभक्त
पानसमादानला अत्यन्तवालपवलपड़े का चार्योपाध्याये क्षे सामिक तपस्विकुलगणसं त्याच निरार्थी यादृस्य अनिश्चित विष बहुविध
प्रकरोतीति । .................. ... ६९ तीर्थकरसिकलगुणसंपलियाधर्मादाविता मावास्य विरोपाध्याय गणिनां प्रयोदशपदानि भगायातना कि
मानस्तयाब बर्मम तीराविषयोदय बाणा भवन्ति द्विपंचाशत् ॥ ॐ प्राचार्योपाध्यायस्थविरतपरिकलालसाणाम् । सामिककुलगणसंघलगता तदित कसंव्यम् ।
Brain
5