SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ महानिशीथादेरप्रामाण्ये च गतमाचारादिप्रामाण्येनापि, विरोषस्य सर्वत्रोङ्कयितुं समाधातुं वा शक्यत्वात् । यदि च नैवमिष्यते तदाऽऽह, अन्यथा पुनर्निपतेदयमर्थदण्डेन । तथा च सूत्रकृतांगे क्रियास्थानाध्ययने-“पढमे दंडसमादाणे अहादंडवत्तिएत्ति आहिज्जइ से जहा णामए केइ पुरिसे आयहेउं वा, णाइहेउं वा, अगारहेउं वा, परिवारहेउं वा, मित्तहेउं वा, नागहेउं वा, भूयहेउं वा, जक्खहेउं वा तं दंडं तसथावरेहि पाणेहि सयमेव णिसिरइ६७१॥ इत्याद्यर्थदण्डप्रदिपादनाधिकारे जिनप्रतिमाया अपि नागादितुल्यतया ग्रहप्रसङ्गः, न चोपलक्षणात्तद्ग्रहोऽस्त्येवेति वाच्यम् , असदृशस्योपलक्षयितुमशक्यत्वात्, अत एवान्यत्र चैत्याधर्थमाश्रवाभिधानस्थले चैत्यादिपदेनान्यप्रतिमादिकमेवोत्प्रेक्षयन्ति चक्षु. मन्त इति भावः ॥३३॥ ___यतीनां द्रव्यस्तवानुमतौ वचनान्तरमाहचेइयवेयावच्चं जं सुअमुवयारिओ अ जो विणओ। सो दव्वत्थओ णियमा तेण जई तमणुमणंति ॥३४॥ - चैत्यवैयावृत्त्यं यत् श्रुतम्-"अह केरिसए पुण आराहए वयमिणं, जे से उवहि भत्तपाणसंगहदाणकुसले अच्चंतबाल दुब्बलबुवखवगे पवत्तयायरिअउवज्झाए सेहे साहम्मिए तवस्सी६७ प्रथम दण्डसमादानं अर्थदण्डप्रत्यय इत्याख्यायते, तद्यथा नाम कश्चित्पुरुषः आत्महेतुं वा शातिहेतुं वा आगारहेतु पा परिवारहेतुं वा मित्रहेषा नागहेतु वा भूतहेतुं वा यक्षहेतुं वा तं दण्ड प्रसस्थावरैः प्राणिमिः (प्रसस्थावरेषु प्राणिषु) स्वयमेव निसृजति ॥
SR No.023161
Book TitleUpdesh Rahasya
Original Sutra AuthorN/A
AuthorChandrashekharvijay
PublisherKamal Prakashan
Publication Year1967
Total Pages194
LanguageGujarati
ClassificationBook_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy