________________
आयरियउदमायाण वा बहियावेयावत्रकरणयाए ५ ६३॥" इत्यादि । विहितत्वामात्र हिंसात्वम्, प्रमादयोगेन प्राणव्यपरोपणस्यैव तल्लक्षणत्वात्, अन्यथाऽतिप्रसङ्गादावश्यकक्रिययापि कदाचित प्राणव्यापतिसम्भवात्, न चात्र प्रमादोऽस्ति । अज्ञानरूपस्य विधिस्खलनकृतयोगदुःप्रणिधानादिरूपस्य वा तस्यापरिदृश्यमानस्वादिति चेत्, तुल्यमिदमन्यत्र समाधानम् ॥ ३२ ॥
विहितत्वमेवात्र समर्थयमाह- . जुत्तो य इमो भणिओ विस्याविरयाण कूवणाएण। समयम्मि अण्णहा पुण निवडिजा अस्थदंडम्मि ॥३३॥ ____ युक्तश्रेष्फलश्च, अयं द्रव्यस्तवः, विरताविरतानां देशसयमवताम्, कूपज्ञातेन कूपदृष्टान्तेन, समये जिनप्रवचने। तथा चावश्यकनियुक्तिग्रन्थः
"अकसिणपषचगाणं विरयाविरयाण एस खलु जुत्तो। संसारपयणुकरणे दव्वत्थए कूवदिहत्तोत्ति ६४" ॥
अस्या अर्थः-अकृत्स्नमपरिपूर्ण संयम प्रवर्तयन्ति विदधति ये तेऽकृत्स्नप्रवर्शकास्तेषाम्, अत एव विरताच ते निवृत्ता
६३ नो कल्पते निन्यानां वा निन्थीनां वा प्रामानुमान
द्रोतुम् । पंचभिः स्थानः कल्पते । तद्यथा-शानार्थतयार दर्शनार्थ तयार चारित्रार्थ तया३ आचार्योपाध्यायं वा तस्य विश्वम्भवेत् (विश्रमेत)४ आचायोपाध्यायानां वा बहिर्वैया.
वृत्त्यकरणताये५ ॥ ६४ अकृत्स्नप्रवर्तकानां विरताविरतानामेव खलु. युक्तः ।
संसारप्रतनुकरणे द्रव्यस्तवे कूपडशान्तः ।