________________
ण य धम्मट्ठा हिंसा एसो सावजओ सरूवेण । अण्णह पुढालंबण णइउत्ताराइ विहडिजा ॥३२॥ _ न च एषो द्रव्यस्तो धर्माशं हिंसा, कुत इत्यत्र हेतुगर्म विशेषणमाह, सावध एव सावधकः, स्वायें कप्रत्ययः, स्वरूपेण अवधारणफलत्वाद्वाक्यस्य स्वरूपेणैव सावधो यत इत्यर्थः अनुपन्धतस्तु निरवद्य एवायम् , भगवदतचरणादिगुणबहुमानगर्मत्वेन चरणप्रतिपत्तिहेतुत्वात् , अत एवास्या भावस्तवानुविदत्वमिष्यते, आज्ञापरतन्त्रत्वाल्लौकिककुमावनिकद्रव्यस्तवापेक्षयाधिकौदायौंचिस्यादिगुणयोगितया विशिष्टोभतिनिमित्तत्वाच, तदाह
"दव्वत्थो वि एवं आणापरतंतभावलेसेण । . समणुगओ विय ओ हिगारिणो सुपरिमुदो:त्ति० ॥ लोगे सलाहणिज्जो विसेसजोगा व उण्णइणिमित्तं । . जो सासणस्स जायइ सो णेओ सुपरिसुदो ति६१ ॥"
विपक्षे बाधकमाह-अन्यथा अनुबन्धतो निरवधस्यापि स्वरूपतःसावधस्य हिंसात्वे, पुष्टालम्बनं भयपरिहारादिपुष्टकारणार्थ विहितम्, नधुत्तारादि, विघटेत, नद्युत्तारादेरपि जलादिजीवविराधनामयत्वेन स्वरूपतः सावधत्वात्, विहितं च नधुत्तारादिकमसर्गतो निषिद्धमप्यपवादतः प्रवचने, तथा च स्थानांगसूत्रम्"नो कप्पइ णिग्गंयाण वा णिगंथीण वा इमाओ उहिटाओ गणिआओ विजिआओ पंचमहण्णवाओ महाणईओ
-
६० इन्यस्तयोऽपि एवं आशापरतन्त्रभावलेशेन ।
समनुगतोऽपिबया मधिकारिणः सुपरिशुद्ध इति । ६१ लोके श्लाघनीयो विशेषयोगा इयोभतिनिमित्तम् ।
पः शासनस्य नायते स शेयः सुपरिशुद्ध इति ।