________________
मदिराह पूजी
सकारा पवरवत्थमाशाह ।
अणे विवजओं इह दुहा वि देवत्यमों एत्य
॥३९
नन्धवमारम्भानुमतिप्रसन
पारम्मानमतिप्रसंगों द्रव्यस्तवस्य पचिंच्याद्यपमर्दन
.
नान्तरीयकत्वादित्याशङ्क्याहण य आरंभाणुमई एत्थं भावस्स चेव बहुमाणा। खलिअधरणाइमुत्तय बहुमाणे सा भवे इहरा ॥३०॥ ___ न चात्र द्रव्यस्तवानुमोदक भारम्भानुमतिः, कुत इत्याहभावस्य चैव बहुमानात, साक्षाद सवनुमोदनीयत्वं मावस्यैव, वद्वारा द द्रव्यस्तवस्येति, तदनुमोदनेऽपि फलतो भावस्यैवानुमोदनाभारम्भानुमतिस्तस्य, तदफलकत्वात् । विपक्षे बाधकमाहइतरथा मावविशेषमुपादायारम्भवदनुमतावारम्भानुमत्यभ्युपगम्यमानायाम्, स्खलितचरणस्य बहिर्गतस्य सतो वर्षति मेषे पालिबन्धेन जले पतद्यहं निधाय तरन्तीं नावमिव सलिलं प्रेक्षितवतः पटकायोपमर्दनाभायं चारित्रधर्मस्य योग्यो बाल इति स्थविरैनिन्दितस्य विराषितचारित्रस्यातिमुक्तकस्य, बहुमाने भगवचरणकमलसमीपमुपागतानां स्थविराणां पुरधरमशरीरी खल्वयं तेनं न हीलनी : किन्तु मानिधानमिवाग्लान्या विधिना परिपालनीय इति भगवत्कृतप्रशंसालक्षणे; सा आरम्भाहमतिः भवेत्तदानीतनतदीपभावस्कारम्भनियतत्वात् । अथ, तत्रारम्भदोषमुपेक्ष्यासबसिद्धिकपरिणामानुबदं तदीयजीवद्रव्यमेव भगवतानुमतमिति चेत्, प्रकृतेऽपि तमुपेक्ष्य शुद्धभावानुबद्धं द्रव्यस्तवस्वरूपमनुमोदयतः को दोष इति निमालनीय सूक्ष्मदृशा ॥ ३०॥ ५९ माल्यादिकः पूजा सत्कारः प्रवरवलादिभिः ।
मन्ये विपर्यय इह विधापिं व्यस्तयोऽ ।
--
-
.
.
.