SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ जगमनकारणादि वि भरहाईण ण निवारि । जह चिय काम सल्लविसादीहि जाहिं ५५ ॥ ब तापि अणुमयं चिय अप्पडिसेहाउ ततजुतीए । श्य सेसाण वि एवं श्रणुमोना ण विरुद्धं ५६ ॥ ; पुनः, चैत्यपूजनप्रत्यग साधूनामिदमित्यमेव विज्ञेयम्, “अरहंतचेइआणं वत्तिआए, पूर्वणवत्तिआए, सकारवृत्तिआए" इत्यादि वनं हि अर्हयैत्यानां वन्दनपूजनसत्कारादिना यो लाभः स ममेतः कायोत्सर्गाद्भवत्वित्येतत्प्रार्थनापरं तिम्, तत्र पूजा माल्यादिभिः, सरकारथ वस्त्रादिभिः । अन्ये तु विपर्ययेण व्याचक्षते । द्विधापि द्रव्यस्तवस्यानुमोदनं साधूनां प्रा कायोत्सर्गसमकक्षतयोपादेयत्वधिया तंत्रात्यन्तिकोत्साहोदयात् । तदिदमाह– 1 "जणों वि हु देवत्थयभेदा अर्जुमा अर्जेण अत्यित्ति । एवं च एत्य ये इयं मुदे तजु५७ ॥ उस्सगो । तैतम्मि वंदुर्णपूअण सकारहेड जाणो विहु णिरिट्ठो ते पुणं दब्वत्थअसरूवे ५५ जिनभवनकारणाद्यपि भरतादोनी में निवारित तेनं । पंथा तेषां चैव कामाः शर्विषादिभिज्ञतः ॥ ५६ तस्मात् तदप्यनुमतं चैव भप्रतिषेधातवस्था । इति वाणामपि मंत्र अनुमोदनादि म विरुद्धम् ॥ ५७ यतेरपि द्रव्यस्त मेदः अनुमोदन अस्तीति एतचात्र ज्ञेयं इति शुद्धं तत्रयुक्त्या ॥ 6 ५८ तन्त्रे वन्दनपूजनसत्कारहेतुरुत्समः । बतेरपि खलु निर्दिष्टः र्ते पुनः द्रव्यंस्तवस्वरूपाः ॥
SR No.023161
Book TitleUpdesh Rahasya
Original Sutra AuthorN/A
AuthorChandrashekharvijay
PublisherKamal Prakashan
Publication Year1967
Total Pages194
LanguageGujarati
ClassificationBook_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy