SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ "जो चेव भावलेसो सो चेव य भगवओ बहुमओ उ। ण तो विणेयरेणं ति अत्थो सो वि एमेव५२ ॥ कज इत्यं तेणं अणंतरं कारणं पि इह तु ।। जह आहारजतित्ति इत्यं तेणेह आहारोत्ति५३" ॥२८॥ द्रव्यस्तवस्य सदनुमतत्वमेव तन्त्रगर्भयुक्त्योपपादयबाहएयं च णेयमेवं विसए अणिसेहओ जिणिंदस्स। चेइअपअणवत्तियकाउस्सगा य साहणं ॥२९॥ एतच्च द्रव्यस्तवस्य सदनुमतत्वम्, एवमित्यमेव ज्ञेयं नान्यथा, कुत इत्याह, विषये बल्युपहारादौ जिनप्रासादादौ च । विधेये राजराजामात्यभरतादौ योग्यप्रज्ञाप्ये, जिनेन्द्रस्य तीर्थकृतः, अनिषेधादनिवारणात्, इत्थं चात्रायं प्रयोगो द्रष्टव्यः, द्रव्यस्तवो भगवदनुमतिविषयः, योग्यप्रज्ञाप्ये भगवदनिवारितत्वात्, यौवं तन्नैवम् , यथा कामादयः, जमालिविहारादावनेकशः पृष्टस्यापि भगवतस्तूष्णीम्भावेन व्यभिचारपरिहारार्थ योग्यप्रज्ञाप्य इति विशेषणम्, यदि च भगवानेनं नान्वमोदयिष्यत्तदा निराकरिष्यत, अन्यथाऽयोग्ये निषेध्यमनिषेध्योपदेशान्तरदाने तदनुमतिप्रसाद, इत्थमेव सर्वविरतिमनुद्दिश्य प्रथमत एव देशविरतिपथोपदेशे क्रमभङ्गव्यवस्थितेः इति विपक्षबाधकस्तर्कः । तदिदमाह"ओसरणे बलिमादी ण चेह जं भगवया वि पडिसिद्धं । ता एस अणुण्णाओ उचिआणं गम्मती तेण५४ ॥ तथा५२ यश्चैव भावलेशः स चैव च भगवतो बहुमवस्तु । न ततो विनेतरेणेत्यर्थतः सोऽप्येवमेव ॥ ५३ कार्यमत्र तेन अनन्तरं कारणमपि इष्टं तु । यथाहारजप्तिः इत्थं तेनेह आहार इति ॥ ५४ अघसरणे (समवसरणे) बल्यादिन चेह यद्भगवतापि प्रतिषिद्धम्।। तस्मादेषोऽनुशात उचितानां गम्यते तेन ।
SR No.023161
Book TitleUpdesh Rahasya
Original Sutra AuthorN/A
AuthorChandrashekharvijay
PublisherKamal Prakashan
Publication Year1967
Total Pages194
LanguageGujarati
ClassificationBook_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy