SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ . . आचार्यादिष्वपि तविशुद्ध भावयोगिषु । वैयावृत्त्यं च विधिवच्छुद्धाशयविशेषतः ॥३॥ भवोगश्च सहजो द्रव्याभिग्रहपालनम् । तथा सिद्धान्तमाश्रित्य विधिना लिखितादि च ॥४॥ रचना पूजना दानं श्रवणं वचनामहः । प्रकाशनाथ स्वाध्यायश्चितना भावनेति च ॥५॥ दुःखितेषु दयात्यन्तमद्देषो गुणवत्सु च । औचित्यासेवनं चैवं सर्वत्रैवाविशेषतः ॥६॥" इत्यादि। तथाप्यत्र मुख्यखादव्यभिचारित्वाच भावासाबहुमान एव पहीतः । अत एवोपदेशपदेऽपि, बीजाधानार्थिनामतिशयेनात्रैव प्रयत्नः कर्तव्यतयोपदिष्टः । तदुक्तम् "ता एअम्मि पयत्तो ओहेणं वीयरागवयणम्मि । बहुमाणो कायन्वो धीरेहिं कयं पसँगेणं५१" ॥ अत्रौधेन सामान्येन वीतरागवचने वीतरागप्रतिपादितेडपुनर्बन्धकचेष्टाप्रभृत्ययोगिकेवलिपर्यवसाने तत्तच्छुद्धसामाचारे, बहुमानो भावप्रतिबन्धः क्षयोपशमवैचित्र्यान्सदुमध्याधिमात्रः, कर्तव्य इति विकृतम्, भावाशाया एव बहुमानस्य बीजाधानत्वे तद्योग्यद्रव्याशाया अपि बहुमानस्य व्यवच्छेदप्रसन्मयादाह-तत्कारणेऽपि भावाझाकारणेऽपि, अर्थादिष्टोपायत्वात्, बहुमानो बीजाधान भवतीति योगः। यद् यस्मात्, द्रव्यस्तवोऽपि पुष्पादिना भगवत्पूजादिलक्षणो गृहिणामाचारोऽपि, सतां तीर्थकरादीनामजुमतोऽनुमोदनाविषयः । तदिदमाह A . A . ५१ तस्मात् पतस्मिन् प्रयत्नः मोन पोतरागवचने । . बहुमानः कर्तव्यो धीरेः कृतं प्रसंगेन ।
SR No.023161
Book TitleUpdesh Rahasya
Original Sutra AuthorN/A
AuthorChandrashekharvijay
PublisherKamal Prakashan
Publication Year1967
Total Pages194
LanguageGujarati
ClassificationBook_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy