________________
4
विनोत्कृष्टफलजनकत्वानुपपत्तेः, उत्कर्माक्षेपकनाज, अत एव घटादिविशेषे दण्डादिविशेषोलीयन एव, कुर्वद्रूपत्वेन हेतुत्वात् , अस्तु वा बीजाधानमेव द्रव्याज्ञायां विशेषः, बीजाधानविशिष्टक्रियात्वेनैव शुद्धभावहेतुत्वात्तविशेषस्य च भावविशेषादेवोपपत्ते, क्रियायामपि तत्सम्बन्धादेव विशिष्टत्वव्यवहारोपपत्तेरित्यन्यत्र विस्तरः ॥२७॥
. बीजाधानेनैव व्याशाया भावाशाजननयोग्यत्वमित्युक्तम्, अतो बीजाधानस्वरूपमैव निस्पयति । बीआहाणं इहुई भाकाणाए उ होड़ बुहुमाणो । तकारपरि आता जं दव्वयमो विसदामओ Rall
बीजाधानम्, इहइति अन्न प्रक्रये, भावाशायासह, हरेजकारार्थः, - भावाशाया एव, भवति, बहुमान उपादेयत्वज्ञानरूपश्रद्धाजनितः प्रमोदोऽनुमोदनाख्यः, शालिमदादिबीजवपनं बिना सुवृष्टेरपि क्षेत्रे शस्यस्येव, एनं बिना हेतुसहस्रादप्यात्मनि धमात्पत्तेरयोगात, यदाह
"अकए बीजक्खेवे जा सुवासे वि न भवई सस्सं ।
तह धम्मबीयविरहे न सुस्समाए वि तस्सस्सं५०" ॥ यद्यपि शास्त्रान्तरेऽन्यान्यपि धर्मबीजानि पठितानि, तथाहि
"जिनेषु कुशलं चित्र तामस्कार एव च । प्रमाणादि च संशुद्ध धर्मबीजमनुत्तमम् ॥१॥ उपादेयधियात्यन्तं संज्ञाविष्कम्भण्णान्वितम् । फलाभिसन्धिरहितं संश्रद्धं चैतदीयम् ॥२॥ ५० भकते बीजक्षेपे यथा सुषर्षायामपि न भवति सस्यम् ।
तथा धर्मबीजविरहे न सुषमायामपि तत्सस्यम् ॥