________________
द्रव्याशोत्कर्षस्य तु न भाषाशीत्कर्महेतुत्वम्, स्तोकाया aft प्रणिधानशुद्धायास्तस्याभावस्तुस्वाद, अत एव मांसकल्पविहारादावत्यन्तासक्तौ संस्तारपराक्चीदिनापि विशिराणलाभाप्रच्यवमुपदिशन्ति । तदाहु:
" संथारपरावतं अभिाई चेन चिचवं तु । एत्रो उ कुसलबुद्धी बिहारपडिमादिसु करेंति ४९ ॥ तथा च कथमपुनर्ब्रन्धकादौ द्रव्याद्वाविशेषस्तदविशेषेऽपि भावविशेषात् फलविशेषाविरोधादित्याशंक्याह
N
जहवि हू आयसभावे मावे परिणामिकारणं भाषो । बीआहाणविसुद्धा तहवि णिमित्तं खु दव्वाणा ॥ २७॥
यद्यपि, आत्मस्वभावे, द्रव्यार्थतया तादात्म्यवृत्तिमजहति भावे, परिणामिकारणं भाव एव, घटं प्रति सृस्थिण्डस्येव कार्यस्पतया परिणमतः कारणस्य परिणामिकारणलात्, म तु द्रव्याशा, कायपुङ्गलादिपरिणामरूप । यास्तस्वा भावपरिणत्ययोगात्, औदयिकी हि सा क्षायोपशमिकथ भाव इत्यनयोः परिणामि परिणामकभावो दरोत्सारित एव । तथापि, खु इति निश्रये, Nirantarद्धा, द्रव्याशा, निमित्तं निमित्तकारणम् । इत्थमपि
या उत्कर्ष उपपद्यत एव निश्चयतो बीजाधानेनान्ततो व्यक्तिविशेषरूपस्यैवातिशयस्य जननात्, उत्कृष्टफलाजनकरूपपरित्याग
४८ मते देहमते वथाऽपरिणतेऽचि घुमतो याच इति । तथा मोक्षहेतुरमृतेऽन्यैरपि हन्दि निर्दिष्टः ॥
४९ संस्ता परावर्त्त अभिचैव तु । इतस्तु कुशलबुद्धिः विहारप्रतिमादिषु कुर्वन्ति ॥