________________
कारावणं पुण मणसा चितेइ कारउ एस सावजं । चितेइ अ काऊणं सुकयं अणुमई होइत्ति४५" ॥
एवं मृषावादादिविरमणेऽपि सप्तचत्वारिंशदधिकभङ्गशतसद्भावात् पश्चस्वणुव्रतेषु सप्तशतानि पश्चत्रिंशदधिकानि भङ्गकामां भवन्तीति । एतत्परिज्ञानेनैव श्रमणोपासकानामाजीवकोपासकेस्य उत्कर्षात् प्रत्याख्यानविधानज्ञानं मुख्यविशेषणमुपात्तम् । तथा चोक्तं भगवत्याम्
"एते खलु एरिसगा समणोवासगा भवति । णो खलु एरिसगा आजीविओवासगा भवंतित्ति" ॥
अत्र खल्वीदृशत्वनिषेध आजीवकोपासकानामुक्तार्थापरिज्ञानाद्विवृत इति । तथा आज्ञाशुद्धे शुद्धाज्ञाबहुमानगर्मिते, योगे आवश्यकानुष्ठाने, वर्तमान आज्ञाभङ्गात् कृतान्तकोपादिव विभ्यद् देशचारित्री व्रतश्रावकः भवति ॥२४॥ पाऊण परिहरंतो सव्वं सावज्जजोगमुज्जुत्तो । पंचसमिओ तिगुत्तो सब्वचरित्ती महासत्तो ॥२५॥ .. ज्ञात्वा उपादेयशुद्धात्मस्वभावप्रतिपन्थ्यशुभोपयोगनिमित्ततया हेयत्वेन विविच्य, सर्व स्थूलविषयत्वाद्व्यवच्छदेकवर्जितत्वेन निरवशेषम्, सावधयोग प्राणातिपातादिपापव्यापारम्, परिहरन् त्रिविधं त्रिविधेन प्रत्याचक्षाणः, उद्युक्तः स्वाभिलषितवनिताविशेषप्राप्तावान्तरालिकं शीतादिकष्टसहनं कामीव मुक्तौ दृढानुरागितया तत्त्राप्तावान्तरालिकमुपस्थितं परीषहोपसर्गचक्रमगणयन् ४५ कारापणं पुनर्मनसा बिन्तयति कारयतु एष सावधम् ।
चिन्तयति व कारापयित्वा सुकृतमनुमतिर्भवतीति । ४६ पते खलु पतादृशाः श्रमणोपासका मन्ति ।
म बलु एतात्या आजीविकोपासका भवन्तीति ।