________________
૨૦
पचक्खाणविहाणं जाणतो थूलपावओ विरओ । आणासुद्धे जोगे वट्टतो देसचारिती ॥२४॥
प्रत्याख्यानविधानं भङ्गकदम्बकोपेतं प्रत्याख्यानप्रकारस्, जानन्सुपयुज्य परिच्छिन्दन् सन्, स्थूलपापतो नीरागखसजन्तूनां सङ्कल्पपूर्वकनिरपेक्षहिंसादिरूपात् विरतो निवृत्तः, भङ्गकदकं चात्रेत्थं भावनीयस् स्थूलप्राणातिपातं प्रत्याचक्षाणः श्रमणोपासकस्तावदतीतं प्रतिक्रामति निन्दाद्वारेण ततो निवर्त्तत इत्यर्थः, प्रत्युत्पन्नं च संवृणोति न करोतीत्यर्थः अनागतं च प्रत्याख्याति न करिष्यामीत्यादिप्रतिज्ञाविषयीकुरुत इत्यर्थः, तत्र प्रत्येक मेकोनपञ्चाशद्विकल्पाः, कृतकारितानुमतमध्ये त्रिविधद्विविधैकविध - प्रत्याख्येयेषु मनोवाक्कायकरणमध्यात्रिद्वयेकसंयोगेन प्रत्येकं त्रिधा भिद्यमानेषु एकत्रित्रित्रिनवनवत्रिनवनवभङ्गानामुत्पत्तेः । तदाह
" तिणि तिया तिणि दुया तिष्णि य इका हवंति जोगेसु । तिदुकं तिदुएकं तिदुपकं चेति करमाइ११" ॥ एगो तिष्णि य तियगा दो नवगा तह स तिष्णि नव नव य । मंगनवगस्त एवं गंगा एगूणपण्णासं४२ ॥
३३३/२२२/१११
एवं सर्वमीलने सप्तचत्वारिंशद३२१ ३२१ ३२१ चिकं भङ्गकशतं भवति, एकोनपञ्चाशतां १३३ ३९९ ३९९ / त्रिगुमितानामेतावतां भावात् । तत्रातीत
૩૦ शुश्रूषा धर्मरागो गुरुदेवानां यथासमाधि । वैयावृत्ये नियमो व्रतप्रतिपत्तिश्च भजनात इति ॥ ४१ यस्त्रिका द्विकााया पकका भवन्ति योगेषु । त्रिद्वषेक त्रिद्वयेक त्रिइयेक चेति करणानि ॥
४२ एकाच त्रिका aौ मवको तथा च प्रयो नव नव च । भङ्गनवकस्य एवं भङ्गा एकोनपञ्चाशत् ॥