________________
इति चेत्, तथाप्यभिनवश्रादानां तदर्थालोचनादिविरहिणां प्रासङ्गिकद्रवस्तकादौ मुग्धश्राबादीनां रोहिण्यादितपसि अनत्यासनसिद्धिकानो मार्गप्रवेशार्थ मुविहितानुजाते दीक्षाग्रहणादौ । प्रवृत्तिः कवयुपपवेतेत्यत आहपाहणं वि य इत्थं कुग्गहविरहाउ गुरूनिओगेणं । तहवि हु मुक्खफलं पह अप्पाहण्णं वि अविरुद्धं ॥२१॥ ___प्राधान्यमप्यत्र च्यातायाम् , गुरुनियोगेन गुरूपारतन्येग, कुमहविरहादसद्ग्रहपरित्यागात् भवति, अभिनवश्रादानामपि यथाकथश्चित् द्रव्यस्तवादिप्रत्यादिनाऽत्याम्भासदहान्निारोग्य श्राद्धादीनामपि रोहिण्यादिसपसि तत्तदेवताधुदेशेनाध्युपपमतमा प्रवृत्तौ मुग्धतासहकृतानुषङ्गिककषायनिरोधब्रह्मजिनपूजादिपरिणामेन मार्गानुसारिभावप्राप्तावसहनिवृत्तेः । तदाह
"एवं पडिवत्तीए एत्तो मग्गाणुसारिभावाओ । चरणं विहियं बहवे पत्ता जीवा महाभागा ॥ इति ।
मार्गप्रवेशार्थ ग्राहितदीक्षाया अपि द्रव्यसम्यक्त्वारोपपूर्वकसदभ्याससहकृतायाः सकृदन्धकादीनामन्यसमयाभ्यासवासनाहितासगृहतिरस्करणक्षमत्वात् । तदाह- .
"दिक्खाबिहाणमेनं भाषिजं सं तु तंतणीईए । सइ अघुणबंधगाणं कुग्गहविर लहुं कुणइचीति३९ ॥
तथापि मुख्यफलं भावाशाराधनं प्रत्यप्राधान्यमप्यविरुधम् । अयमर्थ:-यचंप्यत्रासदापरित्यागफसापेक्षया योग्यतयैव द्रन्यस्वं ३८ एवं प्रतिपत्त्येतस्मान्मार्गानुसारिभावात् ।
पण विहितं बहक प्राप्ती जीवा महाभाग्या ॥ १९ दीमाविधायमेतद्वापद पर तबगीया।।
सकृदपुनर्बन्धकानां कुप्रहविरहं लघु करोतीति ।
-
-
-
-
-