________________
उपयोगप्रतिपक्षपरिणामविशेषाः, इत्थं च "अनुपयोगो द्रध्यमिति" बचनादन्तर्वृत्या द्रव्पपदप्रवृत्तिरविरुद्धा, विशेषाभावे सामान्याभावात्, इत एवानुपयोगसदावादेव, इन्दीत्युपदर्शने, अप्रधानत्वम्, प्रकृतक्रियाया इति शेषः, उपयुक्तद्रव्यक्रियाया एव भा. बक्रियाप्राप्तिहेतुत्वादिति भावः, विपक्षे वाधकमाइ यद् यस्माकारणात्, अनुपयोगभवा उपयोगापूर्विकाः, क्रियाः, अनन्ता अपरिमिता, भवन्ति, अभव्यानामध्यनन्तलो जैनक्रियासाध्यप्रैवेयकोपपातश्रवणात्, न चैवं प्रधानहेतोः फलासन्निधानं युज्यत इति ॥२०॥
नन्वेवं तयाविधोपयोगशून्यो गृहस्थानां द्रव्यस्तवो निष्फल एव स्पात्, अथाष्टापत्तिरेव आजारागामावादावस्तवाहेतुत्वेन तन्नद्रव्यत्वाभावाद, सद्विषयगामित्वेन भोगविशेषहेतुत्वेऽपि तस्य मोक्षहेतुत्वाभावेनाप्रधानत्वेनैव द्रव्यत्वब्यवस्थितेः, तदिदमुक्तम्
"जं पुण एयवि उरां एगंतेणेव भावमुष्णति । तं विसयम्मि वि ग तो भाक्त्थयाहेउतो णेयं३५ ॥ अप्पाहण्णा एवं इमस्स दष्वत्थयत्तमविरुद्धं । आणावज्झत्तणओ न होइ मुक्खंगया प्रवरं३६ ॥ भोगाविफलविसेसो उ अत्यि एवो वि विसयभेदेण । तुच्छो अतगो जमा हवदि समारंतरेणावि३७ ॥ इति । ३५ पन्युनरेतदप्युक्कमेकाम्नेव भावशून्यमिति । . तद्विषयेऽपि न तो भाषस्तवावेतो हेयम् । ३६ अप्राधान्यादेवमस्य व्यस्तयत्वमविदसम् ।।
माशावास्यत्वतो न भवति मोक्षांगता भवरम् । ३७ भोगादिकलविशेषस्वस्तीतोपविषयमेदेन ।
तुम्छोऽसाम्यस्मात् मपति प्रकारान्तरेणापित