________________
कदापि मुक्तिगमनायोग्याः, तेषां पूजाघर्थ तीर्थकरादिपूजादर्शनातत्प्राप्त्याधर्थम्, द्रव्याज्ञा द्रव्यचारित्रग्रहणरूपा, भवति । तथा चोक्तं परमपूज्यैः
"तिथ्यंकराइपूर्ण दहूणण्णेण वावि कज्जेण । मुअसामाइअलाभो होज्ज अमन्वस्स गंठिम्मित्ति॥१८॥
द्रव्याज्ञाया लिङ्गान्याहलिंगाई होति तीसे ण तदथ्यालोअणं न गुणरागो। नापत्तपुव्वहरिसो विहिभंगे णो भवभयं च ॥१९॥
लिङ्गानि व्याप्यानि, भवन्ति तस्या द्रव्याज्ञायाः, न तदलोचनम् आज्ञाविधायकसामायिकादिसूत्रार्थपर्यालोचनामावः, तथा, न नैव, गुणरागः सामायिकाद्युपदेशके भगवति सामायिकादिसूत्रेसामायिकाद्यर्थे च यथास्थितपरमहितोपदेशकत्वान्यसमयविलक्षणसुनिश्चितप्रामाण्यकत्वापवर्गकफलकत्वादिगुणबहुमानलक्षण, तथा, न अप्राप्तपूर्वहर्षः विस्मयामापूर्वप्राप्तविलक्षणप्रमोदः, न खल्वनादिभवे पर्यटता मया कदापीदं दरिद्रेण महानिधानमिव पारमेश्वरमनुष्ठानं प्राप्तम् , इदानीं च तदुपलम्भात् कृतार्थोऽस्मीत्यादिप्रशंसाघभिव्यङ्गः, तथा, विधिभङ्गे प्रमादतो विधिपरित्यागे, न, भवभयं च संसारत्रासश्चेति ॥१९॥ . .
तदर्थानालोचनादिषु द्रव्याज्ञालिङ्गेष्वन्तवृत्त्यापि सोपपत्तिकं द्रव्यपदप्रवृत्तिमुपदर्शयन्नाहएए खु अणुवअगा एत्तो चियो हंदि अप्पहाणत्तं । जमणुवओगभवाओणंताओ हुँति किरियाओ॥२०॥
एते. तदर्थानालोचनादयः खु इति निश्चये, अनुपयोगा ३४ तीर्थ दिपूजां दृष्टयाऽन्येन वापि कार्येण ।
श्रुतसामायिकलामो भवेदभव्यस्य प्रथाविति ।