________________
GA
बिही व मुझे तर्हि वारणा वा उभयं च कन्येति विवहा । उस्सग्गड व सुअं पमाणं न वाऽपमाणं कुसला वयंति२३ ॥ यंत्रो अ पंगुं बहए स चावि कहे दोन्हं पि हिताय पंथमिति९४११ ।। अपि च यथाश्रुतस्यैव त्रस्य प्रामाण्येऽनुयोगक्रमवैयर्थ्य - प्रसङ्गः । तदाहुः——
"जं जह सुरो भणियं तव जइ तव्विआलणा णत्थि । किं कालिआणुओगो दिट्ठो दिडिप्पहाणेहिंति२५" ॥
इत्थमनभ्युपगच्छतामपायमुपदर्शयति - तेन सूत्रस्यार्थनिबद्धत्वेन, केवलसूत्रे, अनुरक्तः, सूत्रमेवैकं नः प्रमाणं नान्यदिति भूतायच इव प्रकुर्बन, भवति, प्रत्यनीकः, अर्थप्रामाण्यमनभ्युपगच्छतोऽपि श्रुतं प्रति प्रत्यनीकताभिधानात् । तथा च व्याख्याप्रज्ञप्तिसूत्रम् —
“सुअं पहुच कर पडिणीआ पण्णत्ता – गोयमा, तओ पडिणी पण्णत्ता, तं सुतपडिबीए, अत्थपडिणीए, तदुभयपडिजीएत्ति२६" || यथाश्रुतार्थविपर्ययाभ्युपगममात्रादेवार्थप्रत्यनीकल
२३ विधिर्वा सूत्रे तत्र वारणा वा । उभयं च इत्थं त्रयो विकल्पनार्थाः । उत्सर्ग तो नैव भूतं प्रमाणं न वाऽप्रमाणं कुशला वदन्ति । २४ मधपं वहते स चापि कथयति द्वावपि हिताम पन्थानमिति ॥
२५ यह यथा स भणित तथैव यदि तद्विचारणा नास्ति कि कालिकानुयोगो हप्टो दृष्टिप्रधानेरिति ॥
14
२६ श्रुतं प्रतीत्य कति प्रत्यनीकाः प्रचताः - गौतम, जयः प्रत्यनीका प्रशप्ताः तद्यथा-सूत्रप्रत्यनीकः, अर्थ प्रत्यनीकः तदुभयप्रत्यनीक इति ।