SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ न चैतत्समुत्रसूत्रेणागीतार्थविहारानुसाने सात इति । गीतेऽपि गीतार्थेऽप्युचितमिदमुक्तसूत्रम्, तदन्यस्य गीतार्यान्यस्य खाहीनसुमक्ता, लामा प्राप्तिः, तदन्तराये तद्विघ्ने, अन्यथा ससहायताया एव युक्तत्वात, यतोऽभिधीयते-- . "कालम्मि संफिलिडे छक्कायदयावरोऽवि संविग्यो । जयजोमीणमलंभे पणगभवरेण संवसइ । पार्थस्थावसभकुशीलसंसक्तयथाच्छन्दाभिधानां पश्चान साथनामेकतरेण सह क्सतीत्यर्थः । इत्वं च क्तयोग्यप्राप्तेनिमित्तत्वमपि कदाचिदपोधत इति । नातिशवितदुःसात्यागादिकारणं किना गीतार्थस्याप्येकाकिनो विहारोज्नुज्ञातः, तथाविधकारणे तु मीतार्थ एकाक्यपि विहरेत, अगीतार्थस्तु न सर्वति सिद्धम् ॥१३॥ स्नु स्फुटार्थ सूत्रं किमित्येवं युक्त्या व्याकुलीक्रियत इत्यत आहसुत्तं अत्यणिबद्धं छायाछायावओजह णिबद्धा। तेणं केवलसुत्ते अणुरत्तो होइ पडिणीओ ॥१४॥ सूत्रम्, अर्थस्य. नियुक्तिभाष्यादिव्याख्यानस्य, निबद्ध परतन्त्रम्, यथा छाया, छायावतः पुरुषस्य, निबद्धा परतन्मा, छायागमनागमनयोनियमतः स्वाश्रयगमनागमनानुविधायित्वात्, एवं हि सूत्रमप्यर्थपालोचनप्राप्यतात्पर्य एवं प्रमाण नान्यथाऽतिप्रसंगादिना प्रमाणस्य निश्चेतुमशक्यत्वात्, इति भवत्यर्थप्रामाण्याधीनप्रामाण्यकत्वात्सूत्रमर्थनिबद्धम् । तदुक्तं बृहत्कल्पभाष्ये"छाया जहा छायवतो णिबद्धा संपढिए जाति ठिते य ठाति। अत्यो तहा गच्छत्ति पनवेसु मुलंपिः अस्थाणुचरं तरेचर ॥. २१ काले संक्लिष्टे' षटकायदयापरोऽपि सविमः। यतयोगिनामलामे पञ्चकान्यतरेक सवसति।. .२२ छाया यथा यावत निवासंस्थिते वाति स्थिते तिष्ठति। ... मस्तथागच्छति पर्याय पुसत्रमर्पि मर्यानुवरं तथैव ।।
SR No.023161
Book TitleUpdesh Rahasya
Original Sutra AuthorN/A
AuthorChandrashekharvijay
PublisherKamal Prakashan
Publication Year1967
Total Pages194
LanguageGujarati
ClassificationBook_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy