SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ दिसा एतस्याकरणनियमस्य, मिष्ठा भवति कदापि लेशतोऽपि गर्हणीयाकरणात्, अत एव केवली- क्षीणचारित्रावरणत्वात् निरविचारसंयमत्वादप्रतिषेधित्वाचन कदाचिदपि प्राणानामतिपातयिता भवतीत्यन्यत्रोक्तं, संज्वलनोंदयादिसंपाधायास्तत्र फलनिरपेक्षप्रचेरभावात् ॥११९॥ ननु तथापि द्रम्पहिंसापास्तस्वसो गईणीयत्वं मा भूलोकगहणीयत्वं त्वत्वेवेति कर्ष लोकाणीया प्रवृत्तिः क्षीणमोहयोपपद्यत इत्याशस्कायों, लोकरा किया शिष्टोऽशिष्टो वाभिप्रेत इति विकल्प्यायविकल्प मनसिकस्पाइसामाइअं चिय जओ चियपवित्तिप्पहाणमक्खायें । तो तम्गुणस्स ण हवइ कइयो वि हु गरहणिजतं ॥१२०॥ सामायिकमेव तात्त्विकं, यतः उचितप्रवृत्तिप्रधानविध्यारापनया गईणीयभंगविरोधिप्रयवमुख्यव्यापारं, आख्यातं प्रति पादितम् "समभावा' सामाइयं तणकंचणसत्तुमित्तविसयंमि । निरभिस्संग चित्तं उचियपवित्तिप्पहाणं च ५५ ॥" इत्यादिना ग्रन्येन पश्चाशकादौ, ततस्तद्गुणस्य सामायिकगुणवतः, न भवति कदाचिद्हणीयत्वं शिष्टलोकस्येति' दृश्यम् ॥१२०॥ कथमित्याह५५ सम्मावाल्सामाषिकंवकाशनगमित्रविषये। निरभिम विपितासिया
SR No.023161
Book TitleUpdesh Rahasya
Original Sutra AuthorN/A
AuthorChandrashekharvijay
PublisherKamal Prakashan
Publication Year1967
Total Pages194
LanguageGujarati
ClassificationBook_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy