SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ १२१ - यतस्तदेव वस्त्रं छिद्यमानं पुद्गलानां क्षोभादि करोति अतस्तद्वखं छिन्दतः सकृदेकवारं दोषो भवति, अच्छिद्यमाने तु बस्ने प्रमाणातिरिक्तं तत्प्रत्युपेक्षमाणस्य ये भूमिलोलनादयः अप्रत्युपेक्षणा दोषा दिने दिने भवन्ति, ये च तद्वस्त्रं संप्रावृण्वन्तो विभूषादयो बहवो दोषास्तानपि विबुध्य, स्वाक्षिणी निमील्य सम्यनिरूपयेति भावः। आह-यदि वस्त्रच्छेदने युष्मन्मतेनापि सकृद्दोषः संभवति ततः परिहियतामसौ गृहस्यैः स्वयोगेनैव यद्विन्न वस्त्रं तदेव गृह्यताम् । उच्यते "धेतन्वर्ग मित्रमहिच्छिय ते जा मग्गते हाणि मुतादि ताव । अप्फेस दोसो गुणभूतिजुत्तो पमाणमेवं तु जतो करेति ॥" अथ न तवेष्ट मतं यथा चिरमपि गवेष्य भिवं ग्रहीतव्यं, तत उच्यते यावत्तद्विषं वस्त्रं मार्गयति तावत्तस्य श्रुतादौ सूत्रार्थपौरुष्यादौ हानिर्भवति । अपि च य एष वरच्छेदनलक्षणो दोषः स प्रत्युपेक्षणशुद्धिविभूषापरिहारप्रभृतीनां गुणानां भूत्या संपदा युक्तः बहुगुणकलित इति भावः । कुत इत्याह-पतः प्रमाणमेव वस्त्रस्य तदानीं सापवः कुर्वन्ति न पुनस्ततोऽपिकं किमपि सूत्रार्थव्याघातादिकं दूषणमस्तीति । अथ 'जा यावि चेहा इरियाइयाओ' इत्यादि परोक्तं परिहरगाह "आहारणीहारविहीसु जोगो सव्वो अदोसाय जहा जतस्स। हियाय सस्संमि व सस्सियस्स भंडस्स एवं परिकम्मणं तुः।" - यथा यतस्य प्रयत्नपरस्य साधोराहारनीहारादिविषिविषयः सर्वोऽपि योगो भवन्मतेनाप्यदोषाय भवति, तथा भाण्डस्योपकरणस्य परिकर्मणमपि छेदनादिकमेवमेव यतनया क्रियमाणं निदोष
SR No.023161
Book TitleUpdesh Rahasya
Original Sutra AuthorN/A
AuthorChandrashekharvijay
PublisherKamal Prakashan
Publication Year1967
Total Pages194
LanguageGujarati
ClassificationBook_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy