SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ समणे परलोगकंखिमि२०॥ इति वचनात् । एतच्च स्याद्वादप्रतिपत्तिरुचिरूपस्य सम्यक्त्वपदार्थत्वे स्याद्वादधीरुचितात्मैकप्रतिबन्धरूपस्य च मौनपदार्थत्वे घटते, तत्त्वरुचिपरपरिणतिनिवृत्त्योरित्यमेव तुल्यवदादरोपपत्तेः, अन्यथा तु नेत्थं प्रयोजनसिद्धिर्न वा व्यभिचारोद्धार इति विभावनीयम् ॥१०॥ एतदज्ञानवृतां चापतन्त्राणामुपदेशो विडंबनैवेत्याहएयमिह अयाणंता उवएसरया भमंतगीयस्था । नडनटुं व जणावि य तेसिं चरियं च पिच्छंति ॥१०५॥ ___एतं विभज्यवाद इह जगति अजानन्तो गुरुपारतन्त्र्याभावेनापरिच्छिन्दन्तः उपदेशरता अगीतार्थी भ्रमन्ति-इतस्ततः पर्यटन्ति योग्यतयाऽनागतभवजाले वा संसरन्ति, न तूपदेशात्तेषां कश्चिल्लाभलेशोऽपि, जना अपि नटनाटयमिव तेषां चरितं प्रेक्षन्ते कुतूहलेनैव, न तु प्रेक्षापूर्वकारिणोऽन्यथा तत्प्रेक्षणप्रवृत्त्यनुपपत्तेरिति भावः ॥१०५॥ . . ___ ननु मा भूत्तेषामुपदेशो हिताय शुद्धोञ्छादिग्रहणयत्नस्तु हितकारी स्यादित्याशङ्क्याहसुटुंछाईसु जचो गुरुकुलचागोइणा ण हियहेऊ । हंदि मुगाहिं महोअहितरणं जह पोअभंगेणं ॥१०६॥ - शुद्धो द्विचत्वारिंशदोषरहित उच्छो भिक्षावृत्तिरूपः, आदिशब्दादभिग्रहादिपरिग्रहस्तेषु यत्र आदरः, गुरुकुलत्यागादिना ज्येष्ठादिविनयवैयावृत्त्यादिपरिहारग्रहःन हितहेतुर्न स्वहितार्थकारी, हंदीत्युपदर्शने, यथा पोतभंगेन यानपात्रविनाशेन भुजाभ्यां २० दशमचारित्रपमा श्रमणे परलोककांक्षिणि ॥
SR No.023161
Book TitleUpdesh Rahasya
Original Sutra AuthorN/A
AuthorChandrashekharvijay
PublisherKamal Prakashan
Publication Year1967
Total Pages194
LanguageGujarati
ClassificationBook_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy