________________
१०४
दृशं तदिन्द्रियज्ञानकानां विसदृशत्वादित्यपि न वदेत्, यतः, " एएहिं • ||७|| " आभ्यां द्वाभ्यां स्थानाभ्यां व्यवहारो न विद्यते यतो न वध्यानुरोधी कर्मबन्धविशेषोऽस्ति । अपि तु 1 areस्य तीव्रभावो मन्दभावो ज्ञानभावोऽज्ञानभावो महावीर्यत्वअल्पवीर्यत्वं च तत्र तन्त्रमिति । तदमयोः स्थानयोः प्रवृत्तस्यामाचार विजानीयात्, भावसव्यपेक्षस्यैव कर्मबन्धविशेषस्याभ्युपगमौचित्यात् । नहि वैद्यस्यागमसच्यपेक्षस्य सम्यक्रियां कुर्बत आतुर - विषतावपि वैरानुषङ्गः, सर्वबुद्धया रज्जुमपि प्रतो भावदोषाद कर्मबन्धश्रेति
"अहाकम्माई भुंजंति अण्णमण्णे सकम्मुणा ।
उचलिले विवाणिज्जा अणुवलितेचि वा पुणो ॥८॥ " साधुप्रधानकारणमाभावाश्रित्य कर्माण्याधाकर्माणि वे झुंजते तानन्योन्यं परस्परं स्वकीयेन कर्मणा उपलिप्तान् विजानीयादित्येवं न वदेत् तथाऽनुपलानिति वा न ववेद, श्रुतातुपदेशोपदेशाभ्यां तत्र कर्मबन्धान्धोपपतेः, आधाकर्मिकभोगे स्याद कर्मबन्धः स्वानेति वक्तुं युक्तत्वात् । यतः “ एहिं० ||९||" आभ्यां झभ्यां स्थानाभ्यां व्यवहारो न विद्यतेऽत्यन्तापशायां तदग्रहणे ईर्याद्यशुद्धया ध्यानप्रवृत्तौ च बहुदोषप्रसङ्गात्, अन्यथा उद्धोगे षट्कायोपमर्दपापानिवृत्तेः, अत अभ्यामेव स्थानाभ्यामेकान्ततो गृहीताभ्यामनाचारं विजानीयात् ।
" जमिद उरालमाहार कम्मर्ग व तमेव य ।
सव्वत्य वीरिअं अस्थि मत्थि सव्वत्य वीरिअं ॥ १०॥ यदिदमौदारिकं तथाहारकमुपलक्षणाद्वैप्रियं च तथा कार्मणामुपलक्षणातैजसं च तदेव यदेषौदारिकादि तदेव कार्मणादीत्येवं सहचारदर्शनेन संज्ञां में निवेशयेत्, माप्येषामात्यन्तिको मेद