________________
१००
एवं श्रोतभेदेन स्यावादप्रतिपादने भजनापि भक्तपरिहानं पिना तु सम्यक्त्वमपि न व्यवसिष्ठत इत्याहसदसदविसैसगाओ विभजवायं विणा सम्मतं । जे पुण आगारुणो तं निज़णा बिति दवेणं ॥१०॥ ___ सदसदविशेषणात् स्वपक्षपरपक्षयोविधिनिषेधयोः कमिशक्यत्वाद, विभज्यवादं विना-स्यावादपरिनाम विना, नास्ति सम्वत्वं, तथाभूतार्थज्ञानरुचिरूपत्वात्तस्याऽतथाभूतार्थज्ञानस्य च तत्त्वतोऽवग्रहादिरूपतयाऽनेकान्तविषयस्वापि तदावरणदोषणानेकान्तविषयकत्वेनानुल्लिखितस्य तयारोचयितुमशक्यत्वात् । नन्वेवं तथाविधागीतार्थस्य संक्षेपरुचिसम्यकत्वमुछियेतेत्यत आह-यत्पुनराज्ञारुचेः प्रियगीतार्थाज्ञस्य मार्गानुसारिणः सम्यक्त्वं, तनिपुणाः सिद्धसेनदिवाकरप्रभृतयः, द्रव्येण ब्रुवते, स्याद्वादप्रतिपत्तियोग्यतायास्तजन्यनिर्जराजनककर्मक्षयोपशमरूपायास्तेष्वखंडितत्वात् , विपचितं चेदं स्याद्वादकल्पलतायामिति नेह प्रतन्यते ॥१०॥
विभज्यवादस्य सम्यक्त्त्ववीजत्वमेव सूत्रसंमत्या हयतिभवि य अणायारसुए विभज्जवाओ विसेसिउँ सम्म । जं वुत्तोऽणायारो पत्तेयं दोहि ठाणेहिं ॥१०१॥
अपि चाऽनाचारश्रुतेऽनाचारभुताभिषाने सूत्रकृताध्ययाने विभज्यवादः स्याद्वादः सम्यग् याथात्म्येन विशेषितः सम्यग्दर्शनधाणस्वेन पुरस्कृता, यद् यस्माद, प्रत्येकमेकत्र धर्मिणि स्यात्कारादिकतेतरवामुल्लेखन, शान्यां स्थानाभ्यामभिधीयमानाभ्यां शायमानाभ्यां वाऽनाचारो दर्शनाचार उत्तरखा। तथाहि- ..