SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ २०१ "अनादी परिभाय अणववने वा पुणो । सायमा वि र दिर्द्धि में धार || २ || अनादिकमप्रथमोत्पत्तिकमनवद्द्यमपर्यवसानमिति वा परिलाय एकनयद्दष्टयावधार्य शाश्वतं सांख्याभिप्रायेणाप्रच्युतानुत्पन्नस्थिरैकस्वभावं सर्वे स्वदर्शने वा सामान्यांशमवलम्ब्य सर्वमिदं शाश्वतमित्येवंभूतां दृष्टिं न धारयेत् । तथा विशेषपक्षमाश्रित्य वर्तमाननारकाः समुच्छेत्स्यन्तीत्येतञ्च सूत्रमंगीकृत्य यत् सत्तत्सर्वमनित्यमित्येवंभूतबौद्धदर्शनाभिप्रायेण च सर्वमशाश्वतमित्येवंभूतां च दृष्टि न धारयेत् क एवं दोष इत्याह " एते हि दोहि ठाणेहि बहारो ण विज्जइ । एतेहिं दोहिं ठाणेहिं अणायारं तु जाणए ॥ ३ ॥ सर्व नित्यमेवानित्यमेव वा एताभ्यां द्वाभ्यां स्थानाभ्यामभ्युपगम्यमानाभ्यामनयोर्वा पक्षयोर्व्यवहारो लोकस्यैहिकामुष्मिकयोः कार्ययोः प्रवृत्तिनिवृत्तिलक्षणयोर्न विद्यते । एकान्तनित्यत्वे घटाद्यर्थे कुम्भकारादेर्मोक्षाद्यर्य तपस्विप्रभृतीनां च प्रवृत्यनुपपत्तेः, एकान्तानित्यत्वेऽपि लोकानामनागतभोगार्थ धनधान्यादिसंग्रहार्थं मुमुक्षूणां च मोक्षार्थं प्रवृत्त्यनुपपत्तेरेव, नित्यानित्यत्वयोः प्रतिनियताभयत्ववादेऽप्येकत्र मृदादौ स्थासकुशुलघटाद्यनेककार्यार्यप्रवृत्तेरनुपपत्तेरेकस्याने कपरिणामित्वविरोधात्, अत एतयोः स्थानयोरेकान्तत्वेनाश्रीयमाणयोरनाचारं मौनीन्द्रागमबाह्यत्वरूपं जानीयात् । तु शब्दी विशेषणार्थः, कथञ्चिन्नित्यानित्ये वस्तुनि व्यवहारो युज्यत इत्येतद्विशिनष्टि, एकांशमादाय नयव्यवहारस्योभयमादाय माः सूत्रकृताङ्गद्वितीयश्रुत स्कन्धपञ्चमाययनीया दश गांथाप्रत्थव निवेदिता इति मानूयन्ते ।
SR No.023161
Book TitleUpdesh Rahasya
Original Sutra AuthorN/A
AuthorChandrashekharvijay
PublisherKamal Prakashan
Publication Year1967
Total Pages194
LanguageGujarati
ClassificationBook_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy