SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ संकिजजयासंकियभाव भिक्खू विभजवायं च वियागरिजा। भासादु धम्मसमुहितहिं वियागरेजा समतामुपपणे" ॥२२॥ भिक्षुः साधुण्यांख्यानं कुर्वनागदर्शिवाद निर्णय प्रत्यशकितभावोऽपि शंकेत, औदत्यं परिहरनामेवास्यास्य वेत्ता नापरः कश्चिदित्येवं न गर्व बुवीत, तथा विमज्यवाद। स्याद्वादस्त सर्वत्रास्खलित पदेव, समपि मांसद्वितयेन पूषादित्याह-मामाद्रिकमावावरमलता पर्ने सम्यक्संयमाने नोस्थिताः समुत्थास्तर सह विरन् समक्या रामद्वेषरहिततया शोलनमा असमाणे वितहभिमाणी तहा तथा साहू ककसेफ।। न का भात विहिंसरजा मिल वापि न दीपज्जा" ॥२३॥ . इत्थं तदुक्तमर्थननुमछलनुसंधत् कश्चिन्मन्दमेघाक्तिया विषयमन्यथाभूतमभिजानीयात् ते च तथा तथाऽनेन प्रकारण साधु खस्त्वमसीस्यादिना कर्कर्शन बचनेन न निमसयेत्, न को तस्य भाषी दोषदुष्टामपि विहन्यादपशब्दाधुद्घाटमता, तथा निरुद्धं स्तोकमर्थ दीर्घवाक्यरर्कविटपिकाष्टिकान्यायेन न करवेद, निरुद्ध का स्तोककालीन व्याख्यान व्याकरणतकादिप्रवेशमारण प्रसमानुप्रसत्या ने दीर्घयेन दीर्घकालिक कुर्यात् । "समालवेज्जा पडिपुषभासी निसामिया संमियाइदंसी। आणाइसुदं वैयण मिउंजे अभिसंधएं पावविवेग भिक्खू" ॥२४॥ यस्पुनरतिविषमत्यादल्याक्षरैः सम्यग् नावयुदयते. तत्सम्यक्पर्यापशब्दकथनाचात्पर्योभयानादा लपेद्वाषेत । नव प्रागुक्तदिशा सर्वबाल्पाक्षरैरेवोक्त्वा बसायों मवेदपि तु श्रोतारमफेक्ष्य प्रतिपूर्णभाषी स्याभिरवशेषतयादिमीसर्थवादी भवेत् । तथा च
SR No.023161
Book TitleUpdesh Rahasya
Original Sutra AuthorN/A
AuthorChandrashekharvijay
PublisherKamal Prakashan
Publication Year1967
Total Pages194
LanguageGujarati
ClassificationBook_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy