________________
लोगो हि बझदिट्ठी पायं तत्तट्ठनोणपरिहीणो। तेसिं संगहहेउं तेसि आजीविआ गरहा ॥९७॥ . लोको मध्यमप्रकृतिलोकः, हि निश्चितं बाबदृष्टिाचव्यापारमात्रप्रेक्षी, तदुक्तं
"बालः पश्यति लिङ्ग मध्यमवुद्धिर्विचारयति वृत्तम् । आगमतत्त्वं तु बुधः परीक्षते सर्वयत्नेन ॥” इति ।
प्रायो बाहुल्येन तत्त्वार्थज्ञानपरिहीनः आगमशुद्धोत्सर्गापवादादिप्रवृत्तिपरीक्षाक्षमसूक्ष्मप्रेक्षारहितः, तेषां संग्रहहेतोः स्वायसीकरणाथै तेषां तुच्छयोगानुष्ठायिनां गहस्विोत्कर्षायकतरगुणवभिन्दा जीविका जीवनवृत्तिरित्यमेव मुग्धमतीनां स्वस्थानन्यामोहोपपत्तेः॥१७॥
लोकसंग्रहार्थमितरगर्हयैवोपदेशेनाप्येतेषां महादोषखमित्याहअवि संकिज्जयाइच्चाइसुत्तमणि विहिं अयाणंता । वक्खाणंता अत्यं णिसंका ते महापावा ॥९॥
- अपि पुनः, संकिज्जयाइत्यादिवत्रभणितं विधि अजानानास्तथाविधगुरुनियोगाभावात् अर्थ सूत्रार्थ व्याख्यानयन्तः स्वाभिप्रायानुसरणेनोपदिशन्तः निःशङ्काः सूत्राशातनाऽभीरवस्तेऽज्ञानिनः, महापापाः पापेभ्योऽपि पापाः नाममात्रग्रहणमपि तेषां पापायेति भावः । व्याख्यानविधिसूत्रं चेदं सूत्रकृताङ्गे चतुर्दशाध्ययने व्यवस्थितम्