SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ नाः क्वचिदर्थेनाभोगबहुलतया प्रज्ञापकदोषाद्वितयश्रद्धानवतोऽपि न सम्यक्त्वादिगुणभंगभाजो जायन्ते । यथोक्तम् "सम्मठिी जीवो उवइई पवयणं तु सदहइ । सदहइ असम्भावं अयाणमाणो गुरुनिओगा १५ " ॥८५॥ अत्रैव हेतुमाहअन्धो असायरहिओ पुराणुसारी जहा सयं होइ । एवं मग्गणुसारी मुणी अणाभोगपत्तोवि ॥८६॥ ___ असातरहितोऽसद्वेषकर्मोदयविमुक्तः अन्धो नयनव्याधिविकल. यथा स्वयमात्मना पुरानुसारी मलिम्लुचादिभयपरिहारेण निरुपद्रवनगरमार्गगामी, भवति, तदीयशुभादृष्टस्य तथाप्रवृत्तिजननस्वाभाव्यात्, एवं मुनिदुर्गतिपातोपद्रवयोग्यताविकलचारित्रावरणकर्मक्षयोपशमवान् , अनाभोगप्राप्तोऽपि क्वचिदर्थेऽनाभोगभागपि, मार्गानुसारी निर्वाणपयानुकूलप्रवृत्तिर्भवति ॥८५॥ . मुनिभावोचितप्रवृत्त्यन्तरमेवाहमोणमि णिय सत्तिं ण निगृहइ गाढकठ्ठपत्तोऽवि । दव्वादिया ण पायं बज्झाऽभावे वि भावहरा ॥८॥ मौने मुनिभावे, तत्त्वतो विद्यमाने न निजां शक्ति समितिगुप्त्यादिविषयप्रयत्नरूपां, निगृहत्याच्छादयति । गाढमत्यन्तदुःसहकष्टं प्राणप्रहाणादिरूपं प्राप्तोऽपि, सत्पुरुषशिरोमणिः खल्वयं, न च सत्पुरुषाणामापधपि निजप्रतिज्ञाभंग उचित इति । द्रव्यादिप्रातिकूल्ये यतीनामेषणाशुद्धयादावध्ययनादौ च शक्तिविच्छेदात् कथं यतित्वाप्रच्यवः स्यादित्याशक्याह-द्रव्यादयश्च १५ सम्यग्दृष्टिः जीष उपदिष्ट प्रवचनं तु धाति । श्रद्दधात्यसद्भावमजानन्गुरुनियोगात् ॥
SR No.023161
Book TitleUpdesh Rahasya
Original Sutra AuthorN/A
AuthorChandrashekharvijay
PublisherKamal Prakashan
Publication Year1967
Total Pages194
LanguageGujarati
ClassificationBook_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy