SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ अथ योऽपुष्टालंबनमुद्दिश्य प्रतीकारं कुर्यात्ततः किं निर्जरा स्यान वेत्याह-मातृस्थानं मायादोषं तु स्पृशन् जीवः, भावेन परमार्थेन, धर्मे न स्थितः अधन्यः, कोटित्यागेन काकिणीग्रहणप्रवृत्त इव निर्जरालाभत्यागेन पूजाख्यात्यादिस्पृहापरतयात्मद्रोहपर इति हेतोः तात्विकव्रतपरिणामवतो हि नैवं विपरीतफलप्रवृत्तिकत्वं भवति तथास्वाभाव्यात् । तदिदमाह "सव्वस्थ माइठाणं न पयट्टति भावतो उ धम्ममि । जाणतो अप्पाणं न जाउ जीवो इई दुइ १३॥ कोडिच्चागा काकिणीगहणं पावाण ण उण धमाण । धनो अ चरणजुत्तोत्ति धम्मसारो सया होइ १४ ॥८॥ एतदेव भावयतिगुणठाणगरिणामे संते पाएण बुद्धिमं होह । तत्फलमवेक्ख अन्ने नियमेण उ तारिसं विति ॥५॥ ____ गुणस्थानपरिणामे जीवदयादिगुणप्रकर्षपरिणामे सति तत्वतो विद्यमाने, प्रायेण बुद्धिमान्-युक्तायुक्तविवेचनचतुरशेमुषीपरिगतः, भवति जीवः, अन्ये त्वाचार्याः, तत् फलं बुद्धिमत्त्वफलं स्वर्गापवर्गादिप्राप्तिलक्षणं, अपेक्ष्य नियमेनैकान्तेन तादृशं बुद्धिमन्त, ब्रुवते गुणस्थानपरिणामवन्तं-जीवमिति दृश्यम् । संपअनिर्बषव्रतपरिणामाः प्राणिनो हि जिनमणितमिदमिति श्रदधा १३ सर्वत्र मातृस्थान म प्रवर्तते भावतस्तु धर्म । मानमात्मानं न यातु जीव इह गुह्यति । १४ कोटित्यागात् काकिणीग्रहण पापानां न पुनधन्यानाम् । धन्यश्च चरणयुक्त इति धर्म सारः सदा भवति ।
SR No.023161
Book TitleUpdesh Rahasya
Original Sutra AuthorN/A
AuthorChandrashekharvijay
PublisherKamal Prakashan
Publication Year1967
Total Pages194
LanguageGujarati
ClassificationBook_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy