SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ पेथड पुस्तक-पूजा प्रबन्धः " प्रातः प्रोत्थाय वीक्ष्यो जिनमुखमुकुर: ' सद्गुरोः पन्नखत्विट् कङ्कत्या मार्ज्यमाज्ञासुमणिपरिचितं चोत्तमाङ्गं विधेयम् । सत्योक्त्या वक्त्रपूतिर्गुरुमधुरगिरा गन्धधूल्या सुगन्धी, कर्णौ गात्रं परीतं परीतं गुणिनतिवसनैर्बोधनी चाग्र पाठैः ॥ १०९ ॥” देवान्नत्वा गुरुन्नन्तुं, धर्मशालान्तिकं गतः । श्रुतपाठखाद्वैतं श्रुतपूर्वीत्यशङ्कितः ॥ ५० ॥ श्रतपाथोधिमन्थेन, गुरुपर्जन्यगर्जिना । `किंवा कल्मषकुल्माषपेषेणोद्घोषवत्यसौ ॥ ५१ ॥ प्राप्तोऽथ धर्मशालायां, नत्वा क्लृप्तोचितासनः । दृष्ट्वाऽपृच्छद् गुरूनेकं, वाचनाग्राहिणं गणिम् ॥ ५२ ॥ नैकशो गौतमाख्याङ्क, किमेतद्वाचयन्त्यमी । गुरवो जगुरार्येष, पञ्चमाङ्गोत्तमागमः ॥ ५३ ॥ पृष्टं यद्गौतमेनान्योपकारायेह जानता । तन्नामादाय चादिष्टं, वीरेण श्रीमुखेन तत् ॥ ५४ ॥ नाम श्रीगौतमस्यात्र, तत्षट्त्रिंशत्सहस्रशः । " तावतीनामतुच्छानां, पृच्छानामत्र निर्मितेः ॥ ५५ ॥ उक्तं च "या षट्त्रिंशत्सहस्रान् प्रतिविधिसजुषां बिभ्रती प्रश्नवाचा, चत्वारिंशच्छतेषु प्रथयति परितः श्रेणिमुद्देशकानाम् । रङ्गद्भङ्गोत्तरङ्गा नयगमगहना दुर्विगाहा विवाह प्रज्ञप्तिः पञ्चमाङ्गं जयति भगवती सा विचित्राऽर्थकोशः ॥ ११० ॥" तादृक् प्रज्ञाबलोन्मुक्तः, शक्तोऽध्येतुं न यो गणि: । विधिना व्यूढयोगः सोऽङ्गानां गृह्णाति वाचनाम् ॥ ५६ ॥ -- यत्तपोऽध्यापनाऽधीति-श्रुति-वाचन-लेखनैः । अङ्गाद्यागमभक्तो यः, स वै सार्वज्ञमश्नुते ॥ ५७ ॥ १. दर्पण:, २. कस्तूरिकया, ३. श्रुतं पूर्वमनेनासौ श्रुतपूर्वी प्रथमं श्रुतवानित्यर्थः, ४. उत्तरसहितानाम् શ્રી ભગવતીસૂત્ર-વંદના ४
SR No.023139
Book TitleBhagwati Sutra Vandana
Original Sutra AuthorN/A
AuthorPradyumnasuri, Kantibhai B Shah
PublisherShrutgyan Prasarak Sabha
Publication Year2001
Total Pages178
LanguageGujarati
ClassificationBook_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy