________________
प्रधान: स्माह मच्चित्तमयूर: प्रीतिमत्तरः।। श्रीवीरवचनश्रुत्या, कादम्बिन्येव नृत्यति ॥ ५८ ॥ तस्मादादिश्यतामेषां, वाचयन्त्यादितो यथा । भदन्ताङ्गमिदं तावदाचि 'कर्णयिषाम्यहम् ॥ ५९ ॥ आदि तोऽङ्गं ततो गुर्वादिष्टैकयतिवाचितम् । शुश्राव मुञ्चन्निष्कं स, प्रति गौतमनामकम् ।. ६० ॥ व्यक्तवर्णावली सीरमार्गस्तोमे तदाऽद्भुतम् । क्षेत्रे तृतीयके निष्क वृष्टिं मन्त्रिघनोऽतनोत् ॥ ६१ ॥ षट्त्रिंशता सहस्रैः स, निष्काणां दिनपञ्चके । रचयित्वा “चितोऽर्चा सच्चितं चम दचीकरत् ॥ ६२ ॥ धनेनानिध नेनाढ्यो, भृगुकच्छादिपूर्षु च । प्रौढानि सप्तभारत्या, भाण्डागाराण्यबीभरत् ।। ६३ ॥ पट्टसूत्र-गुणक्षौम-वेष्टनस्वर्णचातिकाः। निर्माप्य पुस्तकेषु स्वं कृतार्थ्यकृत धीसखः ॥ ६४ ॥ इति पेथडपुस्तकपूजाप्रबन्धः
(શ્રી રત્નમંડનગણિકૃત સંસ્કૃત કાવ્ય “સુકૃતસાગર (सं. u.श्री. वियप्रद्युम्न सूरि म&A%8)ill]
१. श्रोतुमिच्छामि, २. हलः, ३. निर्जला वृष्टिमितविरोधः, सुवर्णमुद्रावृष्टिमिति परिहारः, ४. ज्ञानस्य,
५. चमत्कारमकाषीत्, ६ अक्षयेन, ७. कृतार्थमकरोत् શ્રી ભગવતીસૂત્ર-વંદના