SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ सतापोद्यत् - कामज्वरभरहृतिः सद्गतिकृतिः त्रिदोषी - मोषोऽपि व्यरचि भगवत्यङ्गभिषजा ॥ ६ ॥ सदोषध्याटोपं न घटयसि नो लङ्घ्यनविधिं क्वचिज्जन्तोः प्रख्यापयसि न कषायान् वितरसे । तथाऽप्याधत्से त्वं विषमतमकर्मामयहृतिं; नवीनस्त्वं वैद्यो जयसि भगवत्यङ्ग ! जगति ॥ ७ ॥ तदेवं विश्वेषामपहर निष्कारणकृतो पकार स्फारान्तर्गतनत विकारव्रजमपि । विवाहप्रज्ञप्ते ! तदपि मयि बाह्यज्वरभर व्यथाक्रान्ते सम्प्रत्यहह करुणां किं न कुरुषे ? ॥ ८ ॥ - - वदत्येवं यावद् रजनियिरमे विंशदिवसे, विनेयस्तापार्त्तेरयमुदयसूरिप्रभगुरोः 1 स आत्मानं तावत् प्रमुद सुभगः श्रीभगवती; प्रभावादद्राक्षीत् पटुतरमपेतज्वरतया ॥ ९॥ विवाहप्रज्ञप्ते ! स्तवनमवनौ योऽत्र विबुधप्रभाचार्यप्रोक्तं पढति शठता-भाव-रहितः । स वीतप्रत्यूहं भजति परपारं प्रवचनाऽधिदेव्याः सांनिध्यादनणुगणियोगाख्यतपसः ॥ १० ॥ इति श्री विवाहप्रज्ञप्ति: ५. अङ्गस्तोत्रम् ॥ શ્રી ભગવતીસૂત્ર-વંદના श्री भगवती स्तोत्रम् । अहो भंते! भंते! मधुररवभृद् गोयमपदं पदस्थानां योग्यं विजयजयदं कुञ्जरसमम् । चतुज्ञनिर्दृब्धं सुचतुरनुयोगैश्च चतुरं जयत्यङ्गं चङ्गं शिवसदनरङ्गं भगवती ॥ — આચાર્ય શ્રી રધરસૂરિજીરચિત
SR No.023139
Book TitleBhagwati Sutra Vandana
Original Sutra AuthorN/A
AuthorPradyumnasuri, Kantibhai B Shah
PublisherShrutgyan Prasarak Sabha
Publication Year2001
Total Pages178
LanguageGujarati
ClassificationBook_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy