________________
सतापोद्यत् - कामज्वरभरहृतिः सद्गतिकृतिः त्रिदोषी - मोषोऽपि व्यरचि भगवत्यङ्गभिषजा ॥ ६ ॥ सदोषध्याटोपं न घटयसि नो लङ्घ्यनविधिं क्वचिज्जन्तोः प्रख्यापयसि न कषायान् वितरसे । तथाऽप्याधत्से त्वं विषमतमकर्मामयहृतिं; नवीनस्त्वं वैद्यो जयसि भगवत्यङ्ग ! जगति ॥ ७ ॥ तदेवं विश्वेषामपहर निष्कारणकृतो
पकार स्फारान्तर्गतनत विकारव्रजमपि ।
विवाहप्रज्ञप्ते ! तदपि मयि बाह्यज्वरभर व्यथाक्रान्ते सम्प्रत्यहह करुणां किं न कुरुषे ? ॥ ८ ॥
-
-
वदत्येवं यावद् रजनियिरमे विंशदिवसे, विनेयस्तापार्त्तेरयमुदयसूरिप्रभगुरोः
1
स आत्मानं तावत् प्रमुद सुभगः श्रीभगवती; प्रभावादद्राक्षीत् पटुतरमपेतज्वरतया ॥ ९॥ विवाहप्रज्ञप्ते ! स्तवनमवनौ योऽत्र विबुधप्रभाचार्यप्रोक्तं पढति शठता-भाव-रहितः । स वीतप्रत्यूहं भजति परपारं प्रवचनाऽधिदेव्याः सांनिध्यादनणुगणियोगाख्यतपसः ॥ १० ॥ इति श्री विवाहप्रज्ञप्ति: ५. अङ्गस्तोत्रम् ॥
શ્રી ભગવતીસૂત્ર-વંદના
श्री भगवती स्तोत्रम् ।
अहो भंते! भंते! मधुररवभृद् गोयमपदं पदस्थानां योग्यं विजयजयदं कुञ्जरसमम् । चतुज्ञनिर्दृब्धं सुचतुरनुयोगैश्च चतुरं जयत्यङ्गं चङ्गं शिवसदनरङ्गं भगवती ॥ — આચાર્ય શ્રી રધરસૂરિજીરચિત