SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ उत्तर-एवामेव रोहा! से य अंडए, सा य कुक्कुडी पुट्विं पेते, पच्छा पेते-दुवे एसासया भावा, अणाणुपुवीं एसा रोहा! प्रश्न-पुदि भंते! लोयंते? पच्छा अलोयंते? पुब्बिं अलोयंते, पच्छा लोयंते? ___ उत्तर-रोहा! लोयंते य, अलोयंते य, जाव अणाणुपुब्बी एसा रोहा! प्रश्न-पुट्विं भंते! लोयंते? पच्छा सत्तमे उवासंतरे? पुच्छा। उत्तर-रोहा! लोयंते य, सत्तमे य उवासंतरे, पुट्विं पि दो वि एते, जाव-अणाणुपुदी ऐसा रोहा! एवं लोयंते य, सत्तमे य तणुवाए, एवं घणवाए, घणोदही, सत्तमा पुढवी। एवं लोयंते एक्केक्केणं संजोएयब्वे इमेहिं ठाणेहिं, तंजहाः उवास-वाय घणउदहि-पुढवी-दीवा य सागरा वासा। नेरइ आई अत्थिय समया कम्माइं लेस्साओ।। दिट्टि दंसण णाणा सण्णा सरीरा य जोग उवओगे दव्व पएसा पज्जव अद्दा किं पुचि लोयंते।। प्रश्न-पुट्विं भंते! लोयंते, पच्छा सव्वद्धा? उत्तर-जहा लोयंतेणं संजोइआ सव्वे ठाणा, एवं अलोयंतेण वि संजोएयव्वा सव्वे। प्रश्न-पुट्विं भंते! सत्तमे उवासंतरे पच्छा सत्तमे तणुवाए? उत्तर-एवं सत्तमं उवासंतरं सव्वेहिं समं संजोएयव्वं जाव सव्वद्धाए। प्रश्न-पुलिं भंते! सत्तमे तणुवाए, पच्छा सत्तमे घणवाए? उत्तर-एयं पि तहेव नेयव्वं, जाव-सव्वद्धा। एवं उवारिल्लं एक्केक्कं संजोयंतेणं जो जो हिडिल्लो, तं तं छड्डंतेणं नेयव्वं जाव–अईअ अणागयद्धा, पच्छा सव्वद्धा, जाव अणाणुपुबी एसा रोहा ! सेवं भंते! सेवं भंते! ति जाव-विहरइ। संस्कृत-छायातस्मिन् काले, तस्मिन् समये श्रमणस्य भगवतो महावीरस्यान्तेवासी रोहो नाम अनगारः प्रकृतिभद्रकः, प्रकृतिमृदुकः, प्रकृतिविनीतः, प्रकृत्युपशान्तः, प्रकृतिप्रतनुक्रोध-मान - माया- लोमः, मृदुमार्दवसम्पन्नः अलीनः, भद्रकः, विनीतः श्रमणस्य भगवतो महावीरस्य अदूरमासन्ते, १३४ श्री जवाहर किरणावली -
SR No.023135
Book TitleBhagwati Sutra Vyakhyan Part 03 04
Original Sutra AuthorN/A
AuthorJawaharlal Aacharya
PublisherJawahar Vidyapith
Publication Year2014
Total Pages290
LanguageHindi
ClassificationBook_Devnagari & agam_related_other_literature
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy