________________
उत्तर-एवामेव रोहा! से य अंडए, सा य कुक्कुडी पुट्विं पेते, पच्छा पेते-दुवे एसासया भावा, अणाणुपुवीं एसा रोहा!
प्रश्न-पुदि भंते! लोयंते? पच्छा अलोयंते? पुब्बिं अलोयंते, पच्छा लोयंते?
___ उत्तर-रोहा! लोयंते य, अलोयंते य, जाव अणाणुपुब्बी एसा रोहा!
प्रश्न-पुट्विं भंते! लोयंते? पच्छा सत्तमे उवासंतरे? पुच्छा।
उत्तर-रोहा! लोयंते य, सत्तमे य उवासंतरे, पुट्विं पि दो वि एते, जाव-अणाणुपुदी ऐसा रोहा! एवं लोयंते य, सत्तमे य तणुवाए, एवं घणवाए, घणोदही, सत्तमा पुढवी। एवं लोयंते एक्केक्केणं संजोएयब्वे इमेहिं ठाणेहिं, तंजहाः
उवास-वाय घणउदहि-पुढवी-दीवा य सागरा वासा। नेरइ आई अत्थिय समया कम्माइं लेस्साओ।। दिट्टि दंसण णाणा सण्णा सरीरा य जोग उवओगे दव्व पएसा पज्जव अद्दा किं पुचि लोयंते।। प्रश्न-पुट्विं भंते! लोयंते, पच्छा सव्वद्धा?
उत्तर-जहा लोयंतेणं संजोइआ सव्वे ठाणा, एवं अलोयंतेण वि संजोएयव्वा सव्वे।
प्रश्न-पुट्विं भंते! सत्तमे उवासंतरे पच्छा सत्तमे तणुवाए?
उत्तर-एवं सत्तमं उवासंतरं सव्वेहिं समं संजोएयव्वं जाव सव्वद्धाए।
प्रश्न-पुलिं भंते! सत्तमे तणुवाए, पच्छा सत्तमे घणवाए?
उत्तर-एयं पि तहेव नेयव्वं, जाव-सव्वद्धा। एवं उवारिल्लं एक्केक्कं संजोयंतेणं जो जो हिडिल्लो, तं तं छड्डंतेणं नेयव्वं जाव–अईअ अणागयद्धा, पच्छा सव्वद्धा, जाव अणाणुपुबी एसा रोहा ! सेवं भंते! सेवं भंते! ति जाव-विहरइ।
संस्कृत-छायातस्मिन् काले, तस्मिन् समये श्रमणस्य भगवतो महावीरस्यान्तेवासी रोहो नाम अनगारः प्रकृतिभद्रकः, प्रकृतिमृदुकः, प्रकृतिविनीतः, प्रकृत्युपशान्तः, प्रकृतिप्रतनुक्रोध-मान - माया- लोमः, मृदुमार्दवसम्पन्नः अलीनः, भद्रकः, विनीतः श्रमणस्य भगवतो महावीरस्य अदूरमासन्ते, १३४ श्री जवाहर किरणावली
-