________________
ऊर्ध्वजानुः, अधःशिराः, ध्यानकोष्ठोपगतः, संयमेन तपसा आत्मानं भावयन् विहरति। तदा स रोहोऽनगारो जातश्रद्धो यावत् पर्युपासीन एवमवादीत
प्रश्न-पूर्वं भगवन्! लोकः पश्चात् अलोकः, पूर्वम् अलोकः, पश्चाद् लोकः?
उत्तर-रोह! लोकश्च, अलोकश्च पूर्वमपि एतौ, पश्चाद् अपि एतौ, द्वौ अपि एतौ शाश्वतौ भावौ, अनानुपूर्वी एषा रोह!
प्रश्न-पूर्व भगवन्! जीवाः, पश्चाद् अजीवाः, पूर्व अजीवाः, पश्चाद् जीवाः?
उत्तर-यथैव लोकः, अलोकश्च; तथैव जीवाश्च, अजीवाश्च। एवं भवसिद्धिकाश्च अभवसिद्धिकाश्च । सिद्धिः, असिद्धिः, सिद्धाः, असिद्धाः ।
प्रश्न-पूर्व भगवन्! अण्डकम्, पश्चात् कुक्कुटी? पूर्व कुक्कुटी पश्चात् अण्डकम्?
"रोह! तद् अण्डकं कुतः? 'भगवन् । कुक्कुट्याः ।' 'सा कुक्कुटी कुतः। 'भगवन! अण्डकात्।'
उत्तर-एवमेव रोह! तद् अण्डकं सा च कुक्कुटी पूर्वमपि एते पश्चादपि एते-द्वौ शाश्वतौ भावौ । अनानुपूर्वी एषा रोह!
प्रश्न-पूर्व भगवन्! लोकान्तः, पश्चाद् अलोकान्तः? पूर्व अलोकान्तः? पश्चाद् लोकान्तः?
उत्तर-रोह! लोकान्तश्च, अलोकान्तश्च, यावत् अनानुपूर्वी एषा रोह!
प्रश्न-पूर्व भगवन्! लोकान्तः, पश्चात् सप्तममवकाशान्तरम्? पृच्छा।
उत्तर-रोह! लोकान्तश्च, सप्तमम्-अवकाशान्तरम् । पूर्वमपि द्वौ अपि एतौ यावत्-अनानुपूर्वी एषा रोह! एव लोकान्तश्च सप्तमश्च तनुवातः, एव घनवातः, घनोदधिः, सप्तमी पृथ्वी। एवं लोकान्त एकैकेन संयोजमितव्य एभिः स्थानैः, तद्यथा
अवकाश वात घनोदधि पृथिवी द्वीपाश्च सागराः वर्षाणि।
नैरयिकादि-अस्तिकायाः समयाः कर्मणि लेश्याः ।। दृष्टिदर्शनं ज्ञानानि संज्ञा शरराणि च योगोपयोगौ। द्रव्यप्रदेशाः पर्यवाः अद्धा कि पूर्व लोकान्तः ।।
- भगवती सूत्र व्याख्यान १३५
388888888888888888888888888888888888888888888888888888888888888888888888888888888888888888888888888000